________________
शतकं - ३, वर्ग:-, उद्देशक:- 9
देवरन्नो अंतियं पाउब्भवित्तए ?, हंता पभू, से भंते! किं आढायमाणे पभू अनाढायमाणे पभू ?, गोयमा ! आढायमाणेवि पभू अनाढायमाणेवि पभू ।
पभूणं भंते! सक्के देविंदे देवराया ईसाणं देविंदं देवरायं सपक्खि सपडिदिसिं समभिलोएत्तए जहा पादुब्भवणा तहा दोव आलावगा नेयव्वा । पभू णं भंते ! सक्के देविंदे देवराया ईसाणेणं देविंदेणं देवरन्ना सद्धिं आलावं वा संलावं वा करेत्तए ?, हंता ! पभू जहा पादुब्भवणा । अत्थि णं भंते! तेसि सक्कीसाणाणं देविंदाणं देवराईणं किञ्चाई करनिज्जाई समुप्पचंति ?
हंता ! अत्थि, से कहमिदाणिं पकरेति ?, गोयमा ! ताहे चेव णं से सक्के देविंदे देवराया ईसानस्स देविंदस्स देवरनो अंतियं पाउन्भवति, ईसाने णं देविंदे देवराया सक्कस्स देविंदस्स देवरायस्स अंतियं पाउब्भवइ, इति भो ! सक्का देविंदा देवराया दाहिणड्डूलोगाहिवइ, इति भो ! ईसाना देविंदा देवराया उत्तरडलोगाहिवइ, इति भो ! इति भो त्ति ते अन्नमन्नस्स किच्चाई करनिजाइं पच्चनुब्भवमाणा विहरंति ।
वृ. 'आलावं वा संलावं व 'त्ति 'आलापः' संभाषणं संलापस्तदेव पुनः पुनः । 'किच्चाई 'ति प्रयोजनानि 'करनिज्जाई' ति विधेयानि ।
१७९
मू. (१६६) अत्थि णं भंते! तेसिं सक्कीसाणाणं देविंदाणं देवराईणं विवादा समुप्पज्जंति हंता ! अस्थि से कहमिदानिंपकरेंति ? गोयमा ताहे चेव णं ते सकीसाना देविंदा देवरायाणो सकुमारं देविंद देवरायं मनसीकरेति ।
तणं से सणकुमारे देविंदे देवराया तेहिं सक्कीसाणेहिं देविंदेहिं देवराईहिं मणसीकए समाणे खिप्पामेव सक्कीसाणाणं देविंदाणं देवराईणं अंतियं पाउब्भवति, जं से वदइ तस्स आणाउववायवयणनिद्देसे चिट्ठति ।
वृ. ' से कहमियानि करेंति' त्ति, अथ कथम् 'इदानीम्' अस्मिन् काले कार्यावसरलक्षणे प्रकुरुतः ?, कार्याणीति गम्यम् । 'इतिभो' त्ति 'इति' एतत्कार्यमस्ति, भोशब्दश्चामन्त्रणे, 'इति भो इति भोत्ति' त्ति परस्परालापानुकरणं 'जं से वयइ तस्स आणाउववायवयणनिद्देसे 'त्ति यदाज्ञादिकमसो वदि तत्राज्ञादिके तिष्ठत इति वाक्यार्थः, तत्राज्ञादयः पूर्वं व्याख्याता एवेति ।
मू. (१६७) सणकुमारे णं भंते! देविंदे देवराया किं भवसिद्धिए अभवसिद्धिए सम्मद्दिट्टी मिच्छदिट्ठी परित्तसंसारए अनंतसंसारए सुलभबोहिए दुलभबोहिए आराहए विराहए चरिमे अचरिमे ?, गोयमा ! सणकुमारे णं देविंदे देवराया भवसिद्धीए नो अभवसिद्धीए, एवं सम्मद्दिट्ठी परित्तसंसारए सुलभबोहिए आराहए चरिमे पसत्थं नेयव्वं ।
सेकेणणं भंते! ?, गोयमा! सणकुमारे देविंदे देवराया बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं हियकामए सुहकामए पत्थकामए आनुकंपिए निस्सेयसिए हियसुहनिस्सेसकामए, से तेणट्टेणं गोयमा ! सणकुमारेणं भवसिद्धिए जाव नो अचरिमे ।
सकुमारस्स णं भंते! देविंदस्स देवरन्नो केवतियं कालं ठिती पत्रत्ता ?, गोयमा ! सत्त सागरोवमानिठिती पन्नत्ता। से णं भंते! ताओ देवलोगाओ आउक्खएणं जाव कहिं उववज्जिहिति गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति, सेवं भंते! सेवं भंते ! २ ।
वृ. 'आराहए'त्ति ज्ञानादीनामाराधयिता 'चरमे 'त्ति चरम एव भवो यस्याप्राप्तस्तिष्ठति,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International