SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ २३२ भगवतीअङ्गसूत्रं (२) १७/-1३/७०४ वट्टमाणा एवं जाव कम्मगसरीरचलणा। सेकेणटेणं भंते! एवं वु० सोइंदियचलणार?, गोयमा! जन्नं जीवा सोइंदिए वट्टमाणा सोइंदियपाओगाइं दव्वाइं सोइंदियत्ताए परिणामेमाणा सोइंदियचलणं चलिंसु वा चलंति वा चलिस्संति वा से तेणद्वेणं जाव सोतिदियचलमा सो० २ एवं जाव फासिंदियचलणा। से केणडेणं एवं वुच्चइ मणोजोगचलणार?, गोयमा! जण्णं जीवा मणजोए वट्टमाणा मणजोगप्पाओगाई दवाई मणजोगताए परिणामेमाणा मणजोगचलणं चलिंसु वा चलिंति वा चलिस्संति वा से तेणडेणं जाव मणजोगवलणा मण० २, एवं वइजोगचलणावि, एवं कायजोगचलणावि ॥ वृ.'कई त्यादि, 'चलणतिएजनाएव स्फुटतरस्वभावा सरीरचलणति शरीरस्य-औदारिकादेश्चलना-तत्यायोग्यपुद्गलानां तद्रूपतया परिणमने व्यापारः शरीरचलना, एवमिन्द्रिययोगचलने अपि, 'ओरालियसरीरचलणं चलिंसुत्ति औदारिकशरीरचलनां कृतवन्तः अनन्तरं चलनाधर्मो भेदत उक्तः, अथ संवेगादिधर्मान् फलतोऽमिधित्सुरिदमाह मू. (७०५) अह भंते ! संवेगे निव्वेए गुरुसाहम्मियसुस्सूसणया आलोयणया निंदणया गरहणयाखमावणया सुयसहायता विउसमणया भावे अप्पडिबद्धया विणिवट्टणया विवित्तसयणासणसेवणया सोइंदियसंवरे जाव फासिंदियसंवरे। जोगपञ्चक्खाणे सरीरपञ्चक्खाणे कसायपच्चक्खाणे संभोगपञ्चक्खाणे उवहिपच्चरखाणे भत्तपञ्चक्खाणेखमाविरागया भावसच्चे जोगसचे करणसच्चे मणसमन्नाहरणया वयसमबाहरणया कायसमन्नाहरणया कोहविवेगे जावमिच्छादसणसल्ल विवेगे नाणसंपन्नया दंसणसं० चरित्तसं० वेदणअहियासणया मारणंतियअहियासणया एएणं भन्ते ! पया किंपञ्जवसणफला पन्नत्ता? ___ समणाउसो! गोयमा! संवेगे निव्वेगेजावमारणंतियअहियास० एएणं सिद्धिपञ्जवसाणफला पं० समणाउसो! | सेवं भंते!२ जाव विहरति ।। वृ. 'अहे'त्यादि, अथेतिपरिप्रश्नार्थः संवेए'त्तिसंवेजनंसंवेगो-मोक्षाभिलाषः निव्वेए'त्ति निर्वेदः-संसारविरक्तता 'गुरुसाहम्मियसुस्सूसणय'त्ति गुरूणां-दीक्षाघाचार्याणांसाधर्मिकाणां च-सामान्यसाधूनां याशुश्रूषणता-सेवा सा तथा 'आलोयण'त्तिआ अभिविधिना सकलदोषाणां लोचना-गुरुपुरतःप्रकाशनाआलोचना सैवालोचनता निंदणय'त्ति निन्दनं आत्मनैवात्मदोषपरिकुत्सनं 'गरहणय'त्ति गर्हणं-परसमक्षमात्मदोषोद्भावनं। 'खमावणय'त्ति परस्यासन्तोषवतः क्षमोत्पादनं विउसमणय'त्तिव्यवशमनता-परस्मिन् क्रोधान्निवर्तयति सति क्रोधोज्झनं, एतच्च दृश्यते, 'सुयस हायय'त्ति श्रुतमेव सहायो यस्यासौ श्रुतसहायस्तदभावस्तथा।। भावे अप्पडिबद्धय'त्ति भावे-हासादावप्रतिबद्धता-अनुबन्धवर्जनं 'विणिवट्टणय'त्ति विनिवर्तनं-विरणसंयमस्थानेभ्यः 'विवित्तसयणासणसेवणय'ति विविक्तानि-स्त्रयाद्यसंसक्तानि यानिशयनासनानि उपलक्षणत्वादुपाश्रयश्चतेषांया सेवनासा तथा श्रोत्रेन्द्रियसंवरादयः प्रतीता: 'जोपञ्चक्खाणे'त्ति कृतकारितानुमतिलक्षणानां मनःप्रभृतिव्यापाराणां प्राणातिपातादिषु प्रत्याख्यान-निरोधप्रतिज्ञानं योगप्रत्याख्यानं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy