________________
शतर्क- १७, वर्ग:, उद्देशक:-३
२३३
'सरीरपञ्चक्खाणे' त्ति शरीरस्य प्रत्याख्यानं - अभिष्वङ्गप्रतिवर्जनपरिज्ञानं शरीरप्रत्याख्यानं 'कसायपञ्चक्खाणे 'त्तिक्रिधादिप्रत्याख्यानं - तान् न करोमीति प्रतिज्ञानं 'संभोगपचचक्खाणे 'त्ति समिति-संकरेण स्वपरलाभमीलनात्मकेन भोगः सम्भोगः - एकमण्डलीभोक्तृक्त्वमित्येकोऽर्थः तस्य यत् प्रत्याख्यानं - जिनकल्पादिप्रतिपत्या परिहारस्तत्तथा, 'उवहिपञ्चक्खाणे 'ति उपधेरधिकस्य नियमः भक्तप्रत्याख्यानं व्यक्तं ।
'खम'त्ति क्षान्ति 'विरागय'त्ति वीतरागता - रागद्वेषापगमरूपा 'भावसच्चे' त्ति भावसत्यं - शुद्धान्तरात्मतारूपं परमार्थिकावितथत्वमित्यर्थः 'जोगसच्चे 'ति योगाः मनोवाक्वायास्तेषां सत्यं-अवितथत्वं योगसत्यं 'स्वावस्थानुरूपेण आङिति - मर्यादया आगमाभिहितभावाभिव्याप्तया वा हरणं सङ्क्षेपणं मनः - समन्वाहरणं तदेव मनः समन्वाहरणता ।
एवमितरे अपि, 'कोहविवेगे' त्ति क्रोधविवेकः - कोपत्यागः तस्य दुरन्ततादिपरिभावनेनोदयनिरोधः 'वेयणअहियाणय'त्ति क्षुधादिपीडासहनं 'मारणंतिय अहियासणय'त्ति कल्याणमित्रबुद्धया मारणान्तिकोपसर्गसहनमिति ।
शतकं - १७ उद्देशकः - ३ समाप्तः
-: शतकं - १७ उद्देशकः -४ :
वृ. तृतीयोद्देशके एजनादिका क्रियोक्ता, चतुर्थेऽपि क्रियैवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
मू. (७०६) तेणं कालेणं २ रायगिहे नगरे जाव एवं वयासी-अत्थि णं भंते! जीवाणं पाणाइवाएणं किरिया कजइ ?, हंता अत्थि ।
सा भंते! किं पुट्ठा कञ्जइ अपुट्ठा कज्जइ ?, गोयमा ! पुट्ठा कज्जइ नो अपुट्ठा कज्जइ, एवं जहा पढमसए छद्देस जाव नो अनानुपुव्विकडाति वत्तव्वं सिया, एवं जाव वेमाणियाणं, नवरं जीवाणं एगिंदियाण य निव्वाघाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं सेसाणं नियमं छद्दिसिं ।
अत्थि गं भंते! जीवाणं मुसावाएणं किरिया कज्जइ ?, हंता अत्थि, सा भंते! किं पुट्ठा कञ्जइ जहा पाणाइवाएणं दंडओ एवं मुसावाएणवि, एवं अदिन्नादाणेणवि मेहुणेणवि परिग्गहेणवि, एवं एए पंच दंडगा ५ ।
जंसमयन्नं भंते! जीवाणं पाणाइवाएणं किरिया कज्जइ सा भंते! किं पुट्ठा कज्जइ अपुट्ठा कजइ, एवं तहेव जाव वत्तव्वं सिया जाव वेमाणियाणं, एवं जाव परिग्गहेणं, एवं एतेवि पंच दंडगा १०/
जंदेसेणं भंते! जीवाणं पाणाइवाएणं किरिया कज्जति एवं चेव जाव परिग्गहेणं, एवं एवेति पंच दंडगा १५ । जंपएसन्नं भंते! जीवाणं पाणाइवाएणं किरिया कइ सा भंते! किं पुट्ठा कज्जति एवं तहेव दण्डओ एवं जाव परिग्गहेणं २०, एवं एए वीसं दंडगा ।
वृ. 'तेण 'मित्यादि, 'एवं जहा पढमसए छड्डद्देसए' त्ति अनेनेदं सूचितं- 'सा भंते! किं ओगाढा कज्जइ अनोगाढा कज्जइ ?, गोयमा ! ओगाढा कजइ नो अनोगाढा कजइ' इत्यादि, व्याख्या चास्य पूर्ववत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org