________________
शतकं-८, वर्गः-, उद्देशकः-२ . स्कन्धानविपुलाविशेषग्राहिणी मति विपुलमति-घटोऽनेन चिन्तितः सचसौवर्णपाटलिपुत्रकोऽद्यतनो महानित्याद्यध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिः, अथवा विपुलामतिर्यस्यासी विपुलमतिस्तद्वानेव, 'अभ्यधिकतरकान्' ऋजुमतिदृष्टस्कन्धापेक्षया बहुतरान् द्रव्यार्थःतया वर्णादिभिश्च वितिमिरतरा इव-अतिशयेन विगतान्धकारा इव ये ते वितिमिरतरास्त एव वितिमिरतरका अतस्तान्, अत एव विशुद्धतरकान्' विस्पष्टतरकान् जानाति पश्यति च ।
तथा 'खेत्तओणंउज्जुमईअहेजाव इमीसे रयणप्पभाए पुढवीए उवरिमहेहिल्ले खुड्डागपयरे उटुंजाव जोइसस्स उवरिमतले तिरियं जाव अंतोमणुस्सखेते अड्डाइजेसुदीवसमुद्देसु पन्नरससु कम्मभूमीसुछप्पन्नाए अंतरदीवगेसु सन्नीणं पंचिंदियाणं पज्जत्तगाणं मनोगए भावेजाणइपासइ' तत्र क्षेत्रत ऋजुमतिरधः-अधस्ताद्यावदमुष्या रत्नप्रभायाः पृथिव्या उपरिमाधस्त्यान्क्षुल्लकप्रतरान् तावत्, किं? -मनोगतान्भावान्जानातिपश्यतीतियोगः, तत्र रुचकाभिधानात्तिर्यगूलोकमध्यादघो यावन्नव योजनशतानि तावदमुष्यारलप्रभाया उपरिमाः क्षुल्लकप्रतराः, क्षुल्लकत्वं च तेषामघोलोकप्रतरापेक्षया, तेभ्योऽपि येऽघस्तादघोलोकनामान् यावत्तेऽधस्तनाः क्षुल्लकप्रतरा ऊर्दू यावज्योतिषश्च-ज्योतिश्चकस्योपरितलं ।
-'तिरियं जाव अंतोमणुस्सखेत्ते'त्ति तिर्यङ् यावदन्दर्मनुष्यक्षेत्रं मनुष्यक्षेत्रस्यान्तं यावदित्यर्थः, तदेव विभागत आह-'अड्डाइज्जेसुइत्यादि, तथा 'तं चेव विउलमई अड्डाइजेहिं अंगुलेहिं अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइति तत्र 'तं चेव'त्ति इह क्षेत्राधिकारस्य प्रधान्यात्तदेव मनोलब्धिसभन्वितजीवाधारं क्षेत्रभिगृह्यते, तत्राभ्यधिकतरकमायाम- विष्कम्भावाश्रित्य विपुलतरकं बाहल्यमाश्रित्य 'विशुद्धतरक' निर्मलतरकं वितिमिरतरकंतुतिमिरकल्पतदावरणस्य विशिष्टतरक्षयोपशमसद्भावादिति, तथा'कालओ णं उज्जुमई जहन्नेणं पलिओवमस्स असंखेझइभागं उक्कोसेणवि पलिओवमस्स असंखेज्जइभागंजाणइ पासइ अईयं अनागपंच, तं चैव विपुलमई विसुद्धतरागं वितिमिरतरागं जाणइ पासइ।
कियन्नन्दीसूत्रमिहाध्येयम् ? इत्याह-'जाव भावओ'त्ति भावसूत्रं यावदित्यर्थः, तच्चैवं'भावओ णं उज्जुमई अनंते भावे जाणइ पासइ सव्वभावाणं अनंतभागं जाणइ पासई, तं चेव विपुलमई विसुद्धरागं वितिमिरतरागं जाणइ पासइत्ति । 'केवलनाणस्से' त्यादि, ‘एवं जाव भावओ'त्ति एवम्' उक्तन्यायेन यावद्भावत् इत्यादि तावत्केवलविषयाभिदायिनन्दीसूत्रमिहाध्येयमित्यर्थः, तच्चैवं-'खेत्तओणं केवलनाणी सव्वखेत्तंजाणइपासइ' इहच धर्मास्तिकायादिसर्वद्रव्यग्रहणेनाकाशद्रव्यस्य ग्रहणेऽपि यत्पुनरुपादानंतत्तस्य क्षेत्रत्वेन रूढत्वादिति, कालओ णं केवलनाणी सव्वं कालं जाणइ पासइ, भावओणं केवली सव्वभावे जाणइ पासई'। _ 'मइअन्नाणस्से'त्यादि, 'मइअन्नाणपरिगयाइंतिमत्यज्ञानेनमिथ्यादर्शनसंवलितेनावग्रहादिनौत्पत्तिक्यादिनाच परिगतानि-विषयीकृतानियानि तानि तथा, जानात्यपायादिनापश्यत्यवग्रहादिना, यवात्करणादिदं दृश्य-'खेत्तओणं मइअनाणीमइअन्नाणपरिगयं खेत्तंजाणइपासइ, कालओ णं मइअन्नानि मइअन्नाणपरिगयं कालं जाणइ पासइत्ति ।
_ 'सुयअन्नाणे'त्यादि, 'सुयअन्नाणपरिगयाईति श्रुताज्ञानेन-मिथ्याष्टिपरिगृहीतेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org