________________
शतकं -१, वर्ग:-, उद्देशकः-६
मृदु यन्मार्दवम् - अत्यर्थमहङ्कृ तिजयस्तत्संपन्नः प्राप्तो गुरूपदेशाद् यः स तथा 'आलीणे 'त्ति गुरुस - माश्रितः संलीनोवा, 'भद्दए' त्ति अनुपतापको गुरिशिक्षागुणात्, 'विणीए 'त्ति गुरुसेवागुणात् 'भवसिद्धीया य'त्ति गुरुसमाश्रितः संलीनोवा, 'भद्दए 'त्ति अनुपतापको गुरु शिक्षागुणात्, 'विणीए'त्ति गुरुसेवागुणात् 'भवसिद्धीया य'त्ति भविष्यतीति भवा भवा सिद्धि-निर्वृतिर्येषां ते भवसिद्धिकाः, भव्या इत्यर्थः, 'सत्तमे उवासंतरे 'त्ति सप्तमपृथिव्या अधोवर्त्ताकाशमिति । सूत्रसङ्ग्रहगाथे के ? मू. (७३) ओवासवायघनउदिहि पुढवी दीवा थ सागरा वासा । नेरइयाई अत्थिय समया कम्माई लेस्साओ ॥
वृ. तत्र 'ओवासे' त्ति सप्रावकाशान्तराणि 'वाय'त्ति तनुचाताः घनवाताः 'घणउदहि'त्ति धनोदधयः सप्त 'पुढवि'त्ति नरकपृथिव्यः सप्तैव 'दीवा य'त्ति जम्बूद्वीपादयोऽसङ्ख्याताः असङ्ख्येया एव ‘सागराः’ लवणादयः ‘वास' त्ति वर्षाणि भरतादीनि सप्तैव 'नेरइयाइ' त्ति चतुर्विंशतिदण्डकः ‘अत्थि, य’त्ति अस्तिकायाः पञ्च 'समय'त्ति कालविभागाः कर्माण्यष्टौ लेश्याः षट् । दिट्ठी दंसण नाणा सन्न सरीरा य जोग उवओगे। दव्वपएसा पज्जव अद्धा किं पुव्वि लोयंते ? ॥
पू. (७४)
वृ. दृष्टयो- मिथ्याष्ट्यादयस्तिस्रः, दर्शनानि चत्वारि ज्ञानानि पञ्च सञ्ज्ञाश्चतस्रः शरीराणि पञ्च योगास्त्रयः उपयोगौ द्वौ द्रव्याणि षट् प्रदेशा अनन्ताः पर्यवा अनन्ता एव 'अद्ध' त्ति अतीताद्धा अनागताद्धा सर्वाद्धा चेति, 'किं पुच्चि लोयंति' त्ति, अयं सूत्राभिलापनिर्देशः, तथैव पश्चिमसूत्रभिलापं दर्शयन्नाह
८९
मू. (७५) पुव्विं भंते! लोयंते पच्छ सव्वद्धा । जहा लोयंतेणं संजोइया सव्वे ठाणा एते एवं अलोयंतेणवि संजोएयव्वा सव्वे । पुव्विं भंते! सत्तमे उवासंतरे पच्छ सत्तमे तनुवाए ?, एवं सत्तमं उवासंतरं सव्वेहिं समं संजोएयव्वं जाव सव्वद्धाए । पुव्विं भंते! सत्तमे तनुवाए पच्छ सत्तमे घनवाए, एयंपि तहेव नेयव्वं जाव सव्वद्धा, एवं उवरिल्लं एक्केक्कं संजोयंतणे जो जो हिद्विल्लो तं तं उडुंतेणं नेयव्वं जाव अतीय अनागयद्धा पच्छ सव्वद्धा जाव अनानुपुव्वी एसा रोहा सेवं भंते! सेवं भंतेत्ति ! जाव विहरइ ॥
बृ. 'पुवि भंते! लोयंते पच्छ सव्वद्धे'त्ति । एतानि च सूत्राणि शून्यज्ञानादिवादनिरासेन विचित्रबाह्याध्यात्मिकवस्तुसत्ताऽभिधानार्थानि ईश्वरादिकृतत्वनिरासेन चानादित्वाभिधानार्थानीति लोकान्तादिलोकपदार्थप्रस्तावादथ गौतममुखेन लोकस्थितिप्रज्ञापनायाह-अयं सूत्राभिलापः
मू. (७६) भंतेत्ति भगवं गोयमे समणं जाव एवं वयासी-कतिविहा णं भंते! लोयठ्ठिती पण्णत्ता ?, गोयमा ! अट्ठविहा लोयद्विती पन्नत्ता, तंजहा- आगासपइट्ठिए वाए 9 वायपइ-ट्टिए उदही २ उदहीपइडिया पुढवी ३ पुठविपइट्टिया तसा थावरा पाणा ४ अजीवा जीव- पइट्टिया ५ जीवा कम्मपट्टिया ६ अजीवा जीवसंगहिया ७ जीवा कम्मसंगहिया ८ |
सेकेणणं भंते! एवं वुइ ? - अडविहा जाव जीवा कम्मसंगहिया ?, गोयमा ! से जहानाम - केइ पुरिसे वत्थमाडोवेइ वत्थिमाडोवित्ता उप्पिं सितं बंधइ २ मज्झेणं गठि बंधइ २ उवरिल्लं गठिं मुगइ २ उवरिल्लं देतं वामेइ २ उवरिल्लं देतं वामेत्ता उवरिल्लं देसं आउयायस्स पूरेइ २ उप्पिंसि तं बंधइ २ मज्झिल्लं गठिं मुयइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org