SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ शतकं ८, वर्ग:-, उद्देशकः-८ मू. (४१७) ४१५ पंचेव आनुपुव्वी चरिया सेज्जा वहे य रोगे य । तणफास जल्लमेव य एक्कारस वेदनिज्जुंमि ॥ वृ. 'पंचेव आनुपुव्वी 'ति क्षुत्पिपासाशीतोष्णदंशमशकपरीषहा इत्यर्थः, एतेषु च पीडैव वेदनीयोत्था तदघिसहनं तु चारित्रमोहनीयक्षयोपशमादिसम्भवं, अधिसहनस्य चारित्ररूपत्वादिति भू. (४१८) दंसणमोहणिजे गं भंते! कम्मे कति परीसहा समोयरंति, गोयमा ! एगे दंसणपरीसहे समोयरइ, चरितमोहणिजे णं भंते! कम्मे कति परीसहा समोयरंति ?, गोयमा ! एगे दंसणपरीसहे समोयर, चरित्तमोहणिज्जे गं भंते! कम्मे कति परीसहा समोयरंति ?, गोयमा सत्त परीसहा समोयरंति, तंजहा वृ. 'एगे दंसणपरीसहे समोयरति त्ति यतो दर्शनं तत्त्वश्रद्धानरूपं दर्शनमोहनीयस्य क्षयोपशमादौ भवति उदये तु न भवतीत्यतस्तत्र दर्शनपरीषहः समवतरतीति । अरती अचेल इत्थी निसीहिया जायणा य अक्कोसे । सक्कारपुरक्कारे चरित्तमोहंमि सत्तेते ॥ मू. (४१९) वृ. 'अरई' त्यादि गाथा, तत्र चारतिपरिषहोऽरतिमोहनीये तज्जन्यत्वात्, अचेलपरीषहो जुगुप्सामोहनीये लज्जापेक्षया, स्त्रीपरीषहः पुरुषवेदमोहे स्त्र्यपेक्षया तु पुरुषपरीषह - स्त्रीवेदमोहे, तत्त्वतः स्त्र्याद्यभिलाषरूपत्वात्तस्य, नैषेधिकीपरीषहो भयमोहे उपसर्गभयापेक्षया याञ्चापरीषहो मानमोहे तद्दुष्करत्वापेक्षया, आक्रोशपरीषहः क्रोधमोहेक्रोधोत्पत्यपेक्षया, सत्कारपुरस्कारपरीषहो मानमोहे मदोत्पत्यपेक्षया समवतरति, सामान्यतस्तु सर्वेऽप्येते चारित्रमोहनीये समवतरन्तीति । मू. (४२०) अंतराइए णं भंते ! कम्मे कति परीसहा समोयरंति ?, गोयमा ! एगे अलाभपरीसहे समोयरइ । सत्तविहबंधगस्स णं भंते! कति परीसहा पन्नत्ता ?, गोयमा ! बावीसं परीसहा पण्मत्ता, वीसं पुण वेदेइ, जं समयं सीयपरीसहं वेदेति नो तं समयं उसिणपरीसहं वेदेइ जं समयं उसिणपरीसहं वेदेइनो तं समयं सीयपरीसहं वेदेइ, जं समयं परियापरीसह वेदेति नो तं समयं निसीहियापरीसहं वेदेति जं समयं निसीहियापरीसहं वेदेइ नो तं समयं चरियापरीसहं वेदेइ | अट्ठविहबंधगस्स णं भंते! कति परीसहा पन्नत्ता ?, गोयमा ! बावीसं परीसहा पन्नत्ता, तंजहा - छुहापरीसहे पिवासापरीसहे सीयप० दंसप० मसगप० जाव अलाभप०, एवं अट्ठविहबंधगस्स वि सत्तविहबंधगस्स वि । छव्विहबंधगस्स णं भंते! सरागछउमत्यस्स कति परीसहा पन्नत्ता ?, गोयमा ! चोद्दस परीसहा पन्नत्ता बारस पुण वेदेइ, जं समयं सीयपरीसहं वेदेइ ण तं समयं उसिणपरीसहं वेदेइ जं समयं उसिणपरीसहं वेदेइ नो तं समयं सीयपरीसहं वेदेइ, जं समयं चरियापरीसहं वेदेति नो तं समयं सेज्जापरीसहं वेदेइ जं समयं सेजापरीसहं वेदेति नो तं समयं चरियापरीसहं वेदेइ । एगविहबंधगस्स णं भंते! वीयराछउमत्थस्स कति परीसहा पन्नत्ता ?, गोयमा ! एवं चेव जहेव छव्विहबंधगस्स णं । एगविहबंधगस्स णं भंते! सजोगिभवत्थकेवलिस्स कति परिसहा पन्नत्ता ?, गोयमा ! एक्कारस परीसहा पन्नत्ता, नव पुण वेदेइ, सेसं जहा छव्विहबंधगस्स । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy