________________
शतकं-९, वर्ग:-, उद्देशकः-३३
५०५ 'गुरुकं महाशिलादिकं लम्बयितव्यम् अवलम्बनीयं रज्वादिनिबद्धं हस्तादिना धरणीयंप्रवचनं, गुरुकलम्बनमिव दुष्करं तदिति भावः, 'असी'त्यादि, असेधारा यस्मिन् व्रते आक्रमणीयतया तदसिधाराकं व्रतं' नियमः चरितव्यम् आसेवितव्यं, यदेतत्प्रवचनानुपालनंतद्बहुदुष्करमित्यर्थः अथ कस्मादेतस्य दुष्करत्वम्?
अनोच्यते 'नो' इत्यादि, आधाकर्मिकमिति, एतद्वा अज्झोयरएइवा' अध्यवपूरक इति वा, तल्लक्षणंचेदं स्वार्थं मूलाद्रहणे कृते साध्वाद्यर्थःमधिकतरकणक्षेपणमिति कंतारभत्तेइ वत्ति कान्तारं अरण्यं तत्र यद्भिक्षुका) संस्क्रियते तत्कान्तारभक्तम्, एकमन्यान्यपि, 'भोत्तए वत्ति भोक्तुं पायए वत्तिपातुंवा 'नालं' नसमर्थः शीताद्यधिसोदुमिति योगः, इह चक्लचियाकृतत्वेन द्वितीयार्थेप्रथमा दृश्या, 'वाल'त्तिव्यालाश्वापदभुजगलक्षणान् रोगायंकेत्तिइह रोगाः कुष्ठादयः आतङ्का-आशुघातिनःसूलादयः ‘कीवाणं'तिमन्दसंहननानां 'कायराणं तिचित्तावष्टम्भवर्जितानाम् अत एव 'कापुरिसाणं ति, पूर्वोक्तमेवार्थःमन्वयव्यतिरेकाभ्यां पुनराह
'दुर इत्यादि, दुरनुचरं' दुःखासेव्यंप्रवचनमितिप्रकृतं धीरस्स'त्तिसाहसिकस्य तस्यापि 'निश्चितस्य' कर्त्तव्यमेवेदमितिकृतनिश्चयस्य तस्यापि 'व्यस्थितस्य' उपायप्रवृत्तस्य ‘एत्यंति प्रवचने लोके वा, दुष्करत्वं च ज्ञानोपदेशापेक्षयाऽ स्यादत आह-'करणतया' करणेन संयमस्य अनुष्ठानेनेत्यर्थः॥
मू. (४६५) तए णं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी
खिप्पामेव भो देवाणुप्पिया! खत्तियकुंडग्गामं नगरं सम्भितरबाहिरियं आसियसंमजिओवलितंजहा उववाइएजाव पञ्चप्पिणंति, तएणं से जमालिस्स खत्तियकुमारस्स पिया दोघंपि कोडुवियपुरिसे सद्दावेइ सद्दावइत्ता एवं वयासी
खिप्पामेव भो देवाणुप्पिया! जमालिस्स खत्तियकुमारस्स महत्थं महग्धं महरिहं विपुलं निक्खमणाभिसेयं उवट्टवेह, तए णं ते कोडुबियपुरिसा तहेव जाव पञ्चप्पिणंति।
तएणतं जमालि खत्तियकुमारं अंग्मापियरो सीहासणवरंसि पुरत्याभिमुहं निसीयाति निसीयावेत्ता अट्टसएणं सोवन्नियाणं कलसाणं एवंजहा रायप्पसेणइजे जावअट्ठसएणं भोमेजाणं कलसाणं सब्विड्डीएजावरवेणंमहया महया निखमणाभिसेगेणं अभिसिंचइ निक्खमणाभिसेगेणं अभिसिंचित्ता करयल जाव जएणं विजएणं वद्धान्ति, जएणं विजएणं वद्धावेत्ता एवं वयासी
भणजाया! किं देमो! किं पयच्छामो? किणा वा ते अट्ठो?, तएणंसेजमाली खत्तियकुमारे अम्मापियरो एवं वयासी
इच्छामिणं अम्म! ताओ ! कुत्तियावणाओ रयहरणं च पडिग्गहं च आणिउं कासवगंच सद्दाविउं, तएणं से जमालिस खत्तियकुमारस्स पिया कोडुंबियपुरिसे सदावेइ सद्दावेत्ता एवंवयासी
खिप्पामेव भो देवाणुप्पिए! सिरिघराओ तिनि सयसहस्साइं गहाय दोहि सयसहस्सेहिं कुत्तियावणाओ रयहरणं च पडिग्गहं च आणेह सयसहस्सेणं कासवगं च सद्दावेह, तए णं ते कोडुबियपुरिसा जमालिस्स खत्तियकुमारस्स पिउणा एवं वुत्ता समाणा हट्टतुट्ठा करयल जाव
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org