________________
भगवतीअगसूत्रं ८/-19/३८७ विकल्पा दशानां च चतुर्भिर्गुणने चत्वारिंशदिति, त्रिकसंयोगे तुषष्टिः।
कथम्?, पञ्चानांपदानांदश त्रिकसंयोगाः एकैकस्मिंश्च त्रिकसंयोगे पूर्वोक्तक्रमेण षड् विकल्पाः दशानां च षड्भिर्गुणने षष्टिरिति ।
चतुष्कसंयोगास्तु विंशतिः, कथम् ?, पञ्चानां पदानां तु चतुष्कसंयोगे पञ्च विकल्पा एकैकस्मिंश्च पूर्वोक्तक्रमेण चत्वारो भङ्गाः पञ्चानां चतुर्भिर्गुणने विंशतिरिति, पञ्चकसंयोगे त्वेक एवेति, एवषट्कादिसंयोगा अपि वाच्याः। __नवरंषट्कसंयोगआरम्भसत्यमनःप्रयोगादिपदान्याश्रित्यसप्तकसंयोगस्त्वौदारिकादिकायप्रयोगमाश्रित्य अष्टकसंयोगस्तु व्यन्तरभेदान् नवकसंयोगस्तु वेयकभेदान् दशकसंयोगस्तु भवनपतिभेदानाश्रित्य क्रियशरीरकायप्रयोगापेक्षयाव्यन्तरभेदान् नवकसंयोगस्तुप्रैवेयकभेदान् दशकसंयोगस्तु भवनपतिभेदानाश्रित्य वैक्रियशरीरकायप्रयोगापेक्षया समवसेयः, एकादशसंयोगस्तुसूत्रेनोक्तः, पूर्वोक्तपदेषुतस्यासम्भवात्, द्वादशसंयोगस्तु कल्पोपपन्नदेवभेदानाश्रित्य वैक्रियशरीर-कायप्रयोगापेक्षया वेति ।
“पवेसण तिनवमशतकसत्कतृतीयोद्देशके गाङ्गेयाभिधानानगारकृतनरकादिगतप्रवेशनविचारे, कियन्ति तदनुसारेण द्रव्यानि वाच्यानि? इत्याह-'जाव असंखेल्जेतिअसङ्खयातान्तनारकादिवक्तव्यताश्रयं हि तत्सूत्रम्, इह तु यो विशेषस्तमाह-'अनंता इत्यादि, एतेदेवाभिलापतो दर्शयन्नाह-'जाव अनंते' इत्यादि ।
अर्थतेषामेवाल्पबहुत्वं चिन्तयन्नाह
मू. (३८८) एएसि णं भंते ! पोग्गलाणं पयोगपरिणयाणं मीसापरिणयाणं वीससापरिणयाण य कयरे २ हितोजाव विसेसाहियावा?, गोयमा! सव्वत्थोवा पोग्गला पयोगपरिणया मीसापरिणया अनंतगुणा वीससापरिणया अणन्तगुणा । सेवं भंते ! सेवं भंते ! ति॥
वृ. “एएसि ण'मित्यादि, 'सव्वत्थोव पुग्गला पओगपरिणय'त्ति कायादिरूतया, जीवपुद्गलसम्बन्धकालस्य स्तोकत्वात्, ‘मीसापरिणयाअनंतगुण'त्तिकायादिप्रयोगपरिणतेभ्यः सकाशान्मिश्रकपरिणताअनन्तगुणाः, यतः प्रयोगकृतमाकारमपरित्यजन्तोविश्रसया ये परिणामान्तरमुपागता मुक्तकडेवराद्यवयवरूपास्तेऽनन्तानन्ताः, विश्रसापरिणतास्तु तेभ्योऽप्यनन्तगुणाः, परमाण्वादीनां जीवाग्रहणप्रायोग्याणामप्यनन्तत्वादिति॥
शतक-८ उद्देशकः-१ समाप्तः
- शतकं-८ उद्देशकः-३:वृ.प्रथमे पुद्गलपरिणाम उक्तो, द्वितीये तुस एवाशीविषद्वारेणोच्यते इत्येवंसम्बन्धस्यास्यादिसूत्रम्
मू. (३८९) कतिविहा णं भंते ! आसीविसा पन्नत्ता ?, गोयमा ! दुविहा आसीविसा पन्नत्ता, तंजहा-जातिआसीविसा य कम्मआसीविसा य, जाइआसीविसा णं भंते ! कतिविहा पन्नत्ता ? गोयमा ! चउब्विहा पन्नत्ता, तंजहा-विच्छुयजातिआसीविसे मंडुक्कजातिआसीविसे उरगजातिआसीविसे मणुस्सजातिआसीविसे,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org