SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ शतकं ८, वर्ग:-, उद्देशकः -२ विच्छुयजाति आसीविसस्स णं भंते! केवतिए विसए पन्नत्ते । गोयमा! पभूणंविच्छुयजातिआसीविसे अद्धभरहम्पमाणमेत्तं बोदिं विसेणं विसपरिगयं विसट्टमाणं पकरेत्तए, विसए से विसट्टयाए नो चेवणं संपत्तीए करेंसु वा करेति वा करिस्संति वा १, मंडुक्कजाति आसीविसपुच्छा, गोयमा ! पभू णं मंडुक्कजाति आसीविसे भरहप्पमाणमेत्तं बोदिं विसेणं विसपरिगयं सेसं तं चेव जाव करेस्संति वा २, एवं उरगजाति आसीविसस्सवि नवरं जंबुद्दीवप्पमाणमेत्तं बोदिं विसेणं विसपरिगयं सेसं तं चेव जाव करेस्संति वा ३, मणुस्सजाति- आसीविसस्सवि एवं चेव नवरं समयखेत्तप्यमाणमेत्तं बोदिं विसेण विसपरिगयं सेसं तं चैव जाव करेस्संति वा ४ | ३६३ जइ कम्मआसीविसे किं नेरइयकम्मआसीविसे तिरिक्खजोनियकम्मआसीविसे मणुस्सकम्मआसीविसे देवकम्मासीविसे ?, गोयमा ! नो नेरइयकम्मासीविसे तिरिक्खजोनियकम्मासीविसेवि मणुस्सकम्मा० देवकम्मासी०, जइ तिरिक्खजोनियकम्मासीविसे किं एगिंदियतिरिक्खजोनियकम्मसीविसे जावं नो चउरिदियतिरिक्खजोनियकम्मासीविसे पंचिंदियतिरिक्खजोनियकम्मासीविसे, जइ पंचिंदियतिरिक्खजोनियजावकम्मासीविसे किं संमुच्छिम पंचेंदियतिरिक्खजोनियजावकम्मासीविसे गव्भवक्कंतिपंचिंदियतिरिक्खजोनियक्मासीविसे ?, एवं जहा वेउव्वियसरीरस्स भेदो जाव पञ्चत्तासंखेज्जवासाउयगब्भवक्कतियपंचिंदियतिरिक्खजोनियकम्मासीविसे नो अपज्जत्तासंखेज्जवासाउयजावकम्मसीविसे । जइ मणुस्सकम्मासीविसे किं संमुच्छि मणुस्सकम्मासीविसे गव्भवक्कंतियमणुस्सकम्मासीविसे ?, गोयमा ! नो संमुच्छिममणुस्सकम्मासीविसे गब्भवक्कंतियमणुस्सकम्मासीविसे एवं जहा वेउव्वियसरीरं जाव पज्जत्तासंखेज्जवासाउयकम्पभूमगगब्भवक्कंतियमनूसकम्मासीविसे नो अपजत्ता जाव कम्मसीविसे । जइ देवकम्मासीविसे किं भवणवासीदेवकम्मासीविसे जाव वेमानियदेवकम्मासीविसे गोयमा ! भवणवासीदेवकम्मासीविसे वाणमंतर० जोतिसिय० वैमानियदेवकम्मासीविसे, जइ भवणवासिदेवकम्मासीविसे से किं असुरकुमारभवणवासिदेवकम्मासीविसे जाव थनियकुमार जाव कम्मासीविसे ?, गोयमा ! असुरकुमारभवणवासिदेवकम्मासीविसेवि जाव धनियकुमारआसीविसेवि, जइ असुरकुमार जाव कम्मासीविसे किं पञ्जत्त असुरकुमार जाव कम्मासीविसे अपजत असुरकुमारभवणवासिकम्मासीविसे? गोयमा ! नो पजत्त असुरकुमार जान कम्पासीविसे अपजत असुरकुमार भवणवासिकम्मासीविसे एवं थनियकुमाराणं, जइ वाणमंतर देवकम्मासीविसे किं पिसायवाणमंतर० एवं सव्वेसिंपि अपजत्तगाणं, जोइसियाणं सव्वेसिं अपजत्तगाणं । जइ वेमानियदेवकम्मासीविसे किं कप्पोवगवेमानियदेवकम्मसीविसे कप्पातीयेमानियदेवकम्मासीविसे ?, गोयमा ! कप्पोवगवेमानियदेवकम्मासीविसे नो कप्पातीयवेमानियदेव जाव कम्मासीविसे, जइ कप्पोवगवेमानियदेवकम्मासीविसे किं सोहम्मकप्पोव० जाव कम्मासीविसे अच्चुयकप्पो वा जाव कम्मासीविसे ?, गोयमा ! सोहम्मकप्पोवगवेमानियदेवकम्मासीविसेवि जाव सहस्सारकप्पोवगवेमानियदेवकम्मासीविसे, नो आणयकप्पोवग जाव नो अच्चुयकप्पोवगवेमानियदेव० । जइ सोहम्मकम्पोवग जाव कम्मासीविसे किं पज्जत्तसोहम्मकप्पोवगवेमानिय० अप्पज्जत्तग For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy