________________
१५६
भगवतीअगसूत्रं (२) १४/-1८/६२७ 'घरसए' इत्यत्र ‘एवं जहे'त्यादिना यत्सूचितं तदर्थःतो लेशेनैवं श्यं-भुङ्को सति चेति, एतच्च श्रुत्वा गौतम आह-कथमेतद् भदन्त !, ततो भगवानुवाच-गौतम ! सत्यमेतेद्, यतस्तस्य वैक्रयलब्धिरस्तिततो जनविस्मापनहेतोरेवं कुरुते, ततो गौतम उवाच-प्रव्रजिष्यत्येव भगवतांसमीपे?,भगवानुवाच-चैव, केवलमयमधिगतजीवाजीवत्वादिगुणः कृतानशनोब्रह्मलोके गमिष्यति, तश्च्युतश्चमहाविदेहे दृढप्रतिज्ञाभिधानो महर्द्धिको भूत्वा सेत्स्यतीति।अयमेतच्छिष्याश्च देवतयोत्पन्ना इति देवाधिकारादेववक्तव्यतासूत्राण्युद्देशकसमाप्तिं यावत्
मू. (१२८)अस्थिणं भंते! अव्वाबाहा देवा अव्वाबाहा देवा?, हंता अस्थि, से केणटेणं भंते ! एवं वुच्चइ अव्वाबाहा देवा २?, गोयमा ! पभू णं एगमेगे अव्वाबाहे देवे एगमेगस्स पुरिसस्स एगमेगंसि अच्छिपत्तंसि दिव्यं देविद्धिं दिव्वं देवजुति दिव्वं देवजुत्तिं दिव्वं देवाणुभागं दिव्वं बत्तीसतिविहं नट्टविहिं उवदंसेत्तए।
नो चेव णं तस्स पुरिसस्स किंचि आबाहं वा वाबाहं वा उप्पाएइ छविच्छेय वा करेंति, एसुहुमंच णं उवदंसेज्जा, से तेणद्वेणं जाव अव्वाबाहा २ देवा २ ।
वृ.तत्रच अव्वाबाह'त्ति व्याबाधन्ते-परंपीडयन्तीति व्याबाधास्तन्निषेधादव्याबाधाः, तेच लोकान्तिकदेवमध्यगता द्रष्टव्याः, यदाह॥१॥ “सारस्सयमाइच्चा वही वरुणाय गद्दतोया य।
तुप्तिया अव्वाबाहा अग्गिच्चा चेव रिहा य ।।" इति। 'अच्छिपत्तंसि' अक्षिपत्रे-अक्षिपक्ष्मणि 'आबाहव'त्ति ईषद्बाधां 'पबाहंव'त्तिप्रकृष्टबाधां 'वाबाह'तिक्वचित् तत्र तु 'व्याबाधां विशिष्टामाबाधां छविच्छेयंति शरीरच्छेदम् ‘एसुहुमंच णंति इति सूक्ष्मम्' एवं सूक्ष्मं या भवत्येवमुपदर्शयेनाट्यविधिमिति प्रकृतं।'
मू. (६२९) पभूणं भंते ! सक्के देविंदे देवराया पुरिसस्स सीसं पाणिणा असिणा छिदित्ता . कमंडलुमि पक्खिवित्तए ?, हंता पभू, से कहमिदाणिं पकरेति?
गोयमा! छिंदिया २ चणंपविखवेज्ञाभिदिया भिंदिया चणंपरिखवेजा कोट्टियाकोट्टिया चणं पक्खिवेजा चुनिया चुन्निया चणं पक्खिवेज्ञा तओ पच्छा खिप्पामेव पडिसंघाएजा नो चेव णं तस्स पुरिसस्स किंचि आबाहं वा वाबाहं वाउ प्पाएज्जा छविच्छेदं पुण करेति, एसुहुमं च णं परिखना
वृ. 'सपाणिण'त्तिस्वकपाणिना से कहमियाणिपकरेइ'त्तियदिशक्रःशिरसःकमण्डल्वां प्रक्षेपण प्रभुस्तप्रक्षेपणं कथं तदानीं करोति ?, उच्यते, 'छिंदिया छिंदिया व णं'ति छित्वा २ क्षुरप्रादिना कूष्माण्डादिकमिव श्लक्ष्णखण्डीकृत्येत्यर्थः, वाशब्दोविकल्पार्थः प्रक्षिपेत् कमण्डल्वां, 'भिंदिय त्तिविदार्योर्ध्वपाटनेनशाटकादिकमिव, 'कुट्टिय'त्ति कुट्टयित्वा उदूखलादौतिलादिकमिव
'चुनिय'त्ति चूर्णयित्वा शिलायां शिलापुत्रकादिना गन्धद्रव्यादिकमिव 'ततोपच्छत्ति कमण्डलुप्रक्षेपणानन्तरमित्यर्थः ‘परिसंघाएजत्ति मीलयेदित्यर्थः 'एसुहुमं च णं पक्खिवेज'त्ति कमण्डल्वामिति प्रकृतं।
मू. (६३०) अत्थिणंभंते ! जंभया देवाजंभया देवा?, हंता अस्थि से केणटेणं भंते! एवं बुच्चइजंभया देवा भंजयादेवा? गोयमा! जंभगाणंदेवा निचंपमुइयपक्कीलियाकंदप्परतिमोहण
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org