________________
१६३
शतकं-१५, वर्गः:, उद्देशकःगोसालाए एगदेससि वासावासं उवागए।
तएणं साभदाभारिया नवण्हंमासाणंबहुपडिपुन्नाणं अट्ठमाण राईदियाणं वीतिकंताणं सुसुमालजाव पडिरूवर्ग दारगं पयाया, तए णं तस्स दारगस्स अम्मापियरे एक्कारसमे दिवसे वीतिकंते जाव बारहसाहे दिवसे अयमेयासवं गुण्णं गुणनिप्फत्रं नामधेनं० क०-जम्हाणं अम्हं इमे दारए गोबहुलस्स माहणस्स गोसालाए जाए तं होउ णं अम्हं इमस्स दारगस्स नामधेशं गोसाले गोसालेत्ति।
तएणं तस्स दारगस्स अम्मापियरो नामधेनं करेंति गोसालेति, तएणं से गोसाले दारए उम्मुक्कबाल भावे विण्णायपरिणयमेत्ते जोव्वणगमणुप्पत्ते सयमेव पाडिएकं चित्तफलगं करेति सयमेव चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे विहरति ।।
वृ. 'एवंजहा बितियसएनियंठुद्देसए त्तिद्वितीयशतस्य पञ्चमोद्देशके उहाणपरियाणियंति परियानं-विविधव्यतिकरपरिगमनं तदेव पारियानिकं-चरितम् उत्थानात्-जन्मन आरभ्य पारियानिकं उत्थानपारियानिकं तत्परिकथितं भगवद्भिरिति गम्यते।
मंखेत्ति मङ्खः-चित्रफलकव्यग्रकरो भिक्षाकविशेषः 'सुकुमाल' इह यावत्करणादेवं दृश्यं-'सुकुमालपाणिपाए लक्खणवंजणगुणोववेए' इत्यादि। .
"रिद्धस्थिमिय' इह यावत्करणादेवं दृश्यम्-'ऋद्धस्थिमियसमिद्धे पमुइयजणजाणवए' इत्यादि व्याख्या तु पूर्ववत्, “चित्तफलगहत्थगए'त्ति चित्रफलकं हस्ते गतं यस्य स तथा, 'पाडिएकं ति एकमात्मानं प्रति प्रत्येकं पितुः फलकाभिन्नमित्यर्थः ।
मू.(६३९) तेणंकालेणं २ अहंगोयमा! तीसंवासाइंआगारवासमझेवसित्ताअम्मापिईहिं देवत्तगएहिं एवं जहा भावणाए जाव एगं देवदूसमादाय मुंडे भवित्ता आगाराओ अनगारियं पव्वइत्तए।
तएणं अहंगोयमा! पढमवासावासं अद्धमासंअद्धमासेणंखममामे अट्ठियगामंनिस्साए पढमं अंतरावासं वासावासं उवागए, दोच्चं वासं मासंमासेणं खममाणे पुव्वाणुपुट्विं घरमाणे गामाणुगामं दूइजमाणे जेणेव रायगिहे नगरे जेणेव नालिंदा बाहिरिया जेणेव तंतुवायसाला तेणेव उवागच्छामि ते०२ अहापडिरूवं उग्गहं ओगिण्हामि अहा०२ तंतुवायसालाए एगदेसंसि वासावासं उवागए, तए णं अहं गोयमा! पढमं मासखमणं उवसंपज्जित्ताणं विहरामि।
तएणं से गोसाले मंखलिपुत्तेचित्तफलगहत्थगएमखत्तणेणं अप्पाणंभावेमाणेपुव्वाणुपुब्धि चरमाणे जाव दूइज्जमाणे जेणेव रायगिहे नगरे जेणेव नालिंदा बाहिया जेणेव तंतुवायसाला तेणेव उवागच्छइते० २ तंतुवायसालाए एगदेसंसि मंडनिक्खेवं करेति भं०२ रायगिहे नगरे उच्चनीय जाव अन्नत्य कत्थवि वसहिं अलभमाणे तीसे य तंतुवायसालाए एगदेसंसि वासावासं उवागए जत्थेवणं अहंगोयमा!, पढममासक्खमणपारणगंसितंतुवायसालाओ पडिनिक्खमामि तंतु० २ नालंदाबाहिरियं मझमझेणं जेणेव रायगिहे नगरे तेणेव उवा०२ रायगिहे नगरे उच्चनीय जाव अडमाणे विजयस्स गाहावइस्स गिहं अणुपविटे ।
तए णं से विजए गाहावती ममं एजमाणं पासति २ हहतुट्ट० खिप्पामेव आसणाओ अब्भुढेइ खि०२ पायपीढाओ पञ्चोरुहइ २ ममं तिक्खुत्तो आयाहिणपयाणं करेति २ ममं वंदति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org