________________
१६४
भगवती अङ्गसूत्रं (२) १५/-//६३९ नमंसति २ ममं विउलेणं असणपाणखाइसाइमेणं पडिलाभेस्सामित्तिकट्ट तुट्टे पडिलाभेमाणेवि तुट्टे पडिलाभितेवि तुट्टे ।
तणं तस्स विजयस्स गाहावइस्स तेणं दव्वसुद्धेणं दायगसुद्धेणं (तवस्सिविसुद्धेणं तिकरणसुद्धेणं पडिगाहगसुद्धेणं) तिविहेणं तिकरणसुद्धेणं दाणेणंमए पडिलाभिए समाणे देवाउए निबद्धे संसारे परित्तीकए गिहंसि य से इमाई पंच दिव्वाई पाउब्भूयाई, तंजहा- वसुधारा बुट्ठा १ सदद्धवत्रे कुसुमे निवातिए २ चेलुक्खेवे कए ३ आहयाओ देवदुंदुभीओ ४ अंतरावि य णं आगासे अहो दाणे २ त्ति घुट्टे ५ ।
तए णं रायगिहे नगरे सिंघाडगजाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव एवं परूवेइ-धन्ने णं देवाणुप्पिया! विजए गाहावती कयत्थे णं देवाणुष्पिया! विजये गाहावई कयपुत्रे णं देवाणुप्पिया ! विजए गाहावई कयलक्खणे णं देवाणुप्पिया ! विजये गाहावई कया णं लोया 'देवाणुपिया ! विजयरस गाहावइस्स जस्स णं गिहंसि तहारवे साधु साधूरूवे पडिलाभिए समाणे इमाई पंच दिव्वाई पाउब्भूयाई, तंजहा- वसुधारा बुट्ठा जाव अहो दाने २ घुट्टे, तं धन्ने कयत्थे कयपुन्ने कयलक्खणे कया णं लोया सुलद्धे माणुस्सए जम्मजीवियफले विजयस्स गाहावइस्स विज० २ ।
तए णं से गोसाले मंखलिपुत्ते बहुजणस्स अंतिए एयमहं सोच्चा निसम्म समुप्पन्नसंसए समुप्पत्रको उहल्ले जेणेव विजयस्स गाहावइस्स गिहे तेणेव उवागच्छइ तेणेव० २ पासइ विजयस्स गाहावइस्स गिहंसि वसुहारं वुद्धं दसद्धवन्नं कुसुमं निवडियं ममं च णं विजयस्स गाहावइस्स गिहाओ पडिनिक्खममाणं पासति २ हडतुट्ठे जेणेव ममं अंतिए तेणेव उवाग० २ ममं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ ममं वं० नमं० २ ममं एवं वयासी
तज्झे णं भंते! ममं धम्मारिया अहन्नं तज्झं धम्मंतेवासी तए णं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स एयम नो आढामि नो परिजाणामि तुसिणीए संचिट्ठामि, तए णं अहं गोयमा ! रायगिहाओ नगराओ पडिनिक्खमामि प० २ नालंदं बाहिरियं मज्झमज्झेणं जेणेव तंतुवायसाला तेणेव उवा० २ दोच्चं मासखमणं उवसंपज्जित्ताणं विहरामि ।
तए णं अहं गोयमा ! दोघं मासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि तं० २ नालंद बाहिरियं मज्झमज्झेणं जेणेव रायगिहे नगरे जाव अडमाणे आनंदस्स गाहावइस्स गिहं अणुप्पविट्टे, तए णं से आनंदे गाहावती ममं एजमाणं पासति एवं जहेव विजयस्स नवरं ममं विउलाए खजगविहीए पडिलाभेस्सामीति तुठ्ठे सेसं तं चैव जाव तां मासक्खमणं उवसंपजित्ताणं विहरामि, तए णं अहं गोयमा ! तमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमाणि तं० २ तहेव जोव अडमाणे सुणंदस्स गाहावइस्स गिहं अणुपविट्टे, तए णं से सुनंदे गाहावती एवं जव विजयगाहावती नवरं ममंसव्वकामगुणिएणं भोयणेणं पडिलाभेति सेसं तं चैव जाव चउत्थं मासक्खमण उवसंपचित्ताणं विहरामि ।
तीसे णं नालंदा बाहिरियाए अदूरसामंते एत्थ णं कोल्लाए नामं सन्निवेसे होत्था सन्निवेसवन्नाओ, तत्थ णं कोल्लाए संनिवेसे बहुले नामं माहणे परिवसइ अड्डे जाव अपरिभूए रिउव्वेयजावसुपरिनिट्ठिए यावि होत्या, तए णं से बहुले माहणेकत्तियचाउम्मासियपाडिवगंसि विउलेणं महुघय संजुत्तेणं परमन्नेणं माहणे आयामेत्था ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org