________________
शतकं-१, वर्गः-, उद्देशकः-१
'जोइसियाणंपी'त्यादि, ज्योतिष्काणामपिस्थितेरवशेषं तथैव यथा नागकुमाराणां, तत्र ज्योतिष्काणां स्थितिर्जधन्येन पल्योपमाष्टभागः उत्कर्षेण पल्योपमं वर्षलक्षाधिकमिति, नवरम् 'उस्सास'त्त केवलमुच्छसस्तेषां न नाग कुमारसमानः किन्तु वक्ष्यमाणः, तथा चाह-'जहन्नेणं मुहत्तपुहुत्तस्से'त्यादि, पृथकत्वंद्विप्रभृतिरानवभ्यः,तत्र यजघन्यं मुहूर्तपृथक्त्वंतद्दिवत्रा मुहूत्ताः, यचोत्कृष्टं तदष्टौ नव वेति, आहारोऽपि विशेषित एव, तथा चाह-'आहारों' इत्यादि, 'वेमाणियाणं ठिईभाणियव्वा' ।'ओहिय'त्तिऔधिकी-सामान्या, साच पल्योपमादिका त्रयस्त्रिंशत्सागरोपमान्ता, तत्रजघन्या सौधर्ममाश्रित्य, उत्कृष्टा चानुत्तरविमानानीति, उच्छ्वासप्रमाणंतुजघन्यंजघन्यस्थितिकदेवानाश्रित्य इतरत्तूत्कृष्टस्थितिकानाश्रित्येत्यर्थः, अत्र गाथा -- ॥१॥ "जस्स जइ सागराइं तस्स ठिई तत्तिएहिं पक्खेहिं ।
ऊसासो देवाणं वाससहस्सेहिं आहारो ।। त्ति तदेतावता ग्रन्थेनोक्ता चतुर्विंशतिदण्डकवक्तव्यता, इयं च केषुचिसूत्रपुस्तकेषु एवं ठिई आहारो' इत्यादिनाऽतिदेशवाक्येन दर्शिता, सा चेतो विवरणग्रन्थादवसेयेति ।
उक्ता नारकादिधर्मवक्तव्यता, इयं चारम्भपूर्विकेति आरम्भनिरूपणायाह
मू. (२२) जीवा णं भंते ! किं आयारंभा परारंभा तदुभयारंभा अनारम्भा?, गोयमा ! अत्यंगइया जीवा आयारंभावि परारंभावि तदुभयारंभावि नो अनारंभा अत्थेगइया जीवा नो आयारंभा नो परारंभा नो तदुभयारंभा अनारंभा।
से केणट्टेणं भंते ! एवं बुच्चइ-अत्थेगइया जीवा आयारंभावि ? एवं पडिउच्चारेयव्वं, गोयमा! जीवा दुविहा पन्नत्ता, तंजहा-संसारसमावनगा य असंसारसमावनगा य, तत्थणजे ते असंसारसमावनगा ते णं सिद्धा, सिद्धाणं नो आयारंभा जाव अनारम्भा, तत्थ णंजे ते संसारसमावनगा ते दुविहा पन्नत्ता, तंजहा-संजया य असंजया य।
तस्थ णजे ते संजया ते दुविहा पन्नत्ता, तंजहा-पमत्तसंजया य अप्पमत्तसंजया य, तत्थ गंजे ते अप्पमत्तसंजया तेणंनो आयारंभा नो परारंभा जाव अनारंभा, तत्थणजे ते पमत्तसंजया ते सुहं जोगं पडुच्च नो आयारंभा नो परारंभा जाव अनारंभा, असुभं जोगं पडुच्च आयारंभावि जाव नो अनारंभा, तत्थ णजे ते असंजया ते अविरतिं पडुच्च आयारंभावि जाव नो अनारंभा, से तेणढेणं गोयमा! एवं वुच्चइ-अत्थेगइया जीवा जाव अनारंभा॥
नेरइयाणं भंते ! किं आयारंभा परारंभा तदुभयारंभा अनारंभा?, गोयमा ! नेरइया आयारंभावि जाव नो अनारंभा, से केणद्वेणं भन्ते एवं वुच्चइ ?, गोयमा! अविरतिं पडुच्च, से तेणद्वेणं जाव नोअनारंभा। एवंजाव असुरकुमाराणविजाव पंचिंदियतिरिक्खजोणिया, मणुस्सा जहा जीवा, नवरं सिद्धविरहिया भाणियव्वा, वाणमंतरा जाव वेमाणिया जहा नेरइया ।
सलेस्सा जहा ओहिया, कण्हलेसस्सनीललेसस्स काउलेसस्स जहाओहिया जीवा, नवरं पमत्तअप्पमत्ता न भाणियब्वा, तेउलेसस्स पम्हलेसस्स सुक्कलेसस्स काउलेसस्स जहा ओहिया जीवा, नवरं पमत्तअप्पमत्ता न भाणियव्वा, तेउलेसस्स पम्हलेसस्स सुक्कलेसस्स जहा ओहिया जीवा, नवरं सिद्धा न भाणियव्वा ।
वृ.आरम्भो-जीवोपघातः, उपद्रवणमित्यर्थः, सामान्येन वाऽऽश्रवद्वारप्रवृत्ति, तत्र चात्मा
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org