________________
२९८
भगवतीअङ्गसूत्रं ६/-1८/३१४
गंभंते! इमीसे रयणप्पभाए पुढवीएअहेबादरे अगनिकाए' इत्याद्यभिलापेनेति।तथा ‘आउतेऊवणस्सइत्तिअप्कायतेजोवनस्पतयोऽध्येतव्याः-'अस्थि गंभंते!'बादरेआउकाए बायरेतेउक्काए बायरे वणस्सइकाए?, नो इणडेण समढे' इत्यादिनाऽभिलापेन, केषु?
इत्याह-'कप्पुवरिम'त्ति कल्पपञ्चकोपरितनकल्पसूत्रेषु, तथा 'कण्हराईसुत्ति प्रागुक्ते कृष्णराजीसूत्र इति, इहच ब्रह्मलोकोपरितनस्थानामधी योऽब्वनस्पतिनिषेधः सयान्यब्वायुप्रतिष्ठितानि तेषामधआनन्तर्येण वायोरेव भावादाकाशप्रतिष्ठितानामाकाशस्यैवभावादवगन्तव्यः, अग्नेस्त्वस्थस्थानादिति।
अनन्तरं बादराप्कायादयोऽभिहितास्ते चायुर्बन्धे सति भवन्तीत्यायुर्बन्धसूत्रम्
मू. (३१५) कतिविहे णं भंते ! आउयबंधए पन्नत्ता?, गोयमा! छव्विहे आउयबंधे पन्नत्ते, तंजहा-जातिनामनिहत्ताउए १ गतिनामनिहत्ताउए २ ठितिनामनिहत्ताउए ३ ओगाहणानामनिहत्ताउए ३ पएसनामनिहत्ताउए ५ अनुभागनामनित्ताउए ६ दंडओ जाव वेमानियाणं ।
जीवाणंभंते! किंजाइनामनिहत्ताजाव अनुभागनिहत्ता?, गोयमा! जातिनामनिहत्तावि जाव अनुभागनामनिहत्तावि, दंडओजाव वेमानियाणं। जीवाणं भंते! किंजाइनामनिहत्ताउया जाव अनुभागनामनिहत्ताउया?, गोयमा! जाइनामनिहत्ताउयाविजाव अनुभागनामनिहत्ताउयावि, दंडओ जाव वेमानियाणं । एवं एएदुवालस दंडगा भानियब्बा।
जीवाणं भंते ! किं जातिनामनिहत्ता १ जाइनाम-निहत्ताउया २?, १२।।
जीवाणंभंते! किंजाइनामनिउत्ता ३ जातिनामनिउत्ताउया ४ जाइगोयनिहत्ता ५ जाइगोयनिहत्ताउया ६ जातिगोयनिउत्ता ७ जाइगोयनिउत्ताउया ८ जाइनामगोयनिहत्ता ९ जाइनामगोयनिहत्ताउया १०जाइनामगोयनिउत्ता ११? जीवाणं भंते ! किंजाइनामगोयनिउत्ताउया १२ जाव अनुभागनामगोयनिउत्ताउया?, गोयमा! जाइनामगोयनिउत्ताउयाविजाव अनुभागनामगोयनिउत्ताउयावि दंडओ जाव वेमानियाणं॥
वृ. तत्र 'जातिनामनिहत्ताउए'त्तिजातिएकेन्द्रियजात्यादिपञ्चधा सैव नामेति-नामकर्मण उत्तरप्रकृतिविशेषो जीवपरिणामो वा तेन सह निधत्तं-निषिक्तं यदायुस्तजातिनामनिधत्तायुः, निषेकश्च कर्मपुद्गलानां प्रतिसमयमनुभवनार्थं रचनेति १, 'गतिनामनिधत्ताउए'त्ति गतिनरकादिका चतुर्धा शेषं तथैव २, 'ठिइनामनिधत्ताउए'त्ति स्थितिरिति यस्थातव्यंक्वचिद्विवक्षितभवेजीवेनायुः कर्मणा वासैवनामः-परिणामोधर्मस्थितिनामः तेन विशिष्टंनिधत्तं यदायुर्दलिकरूपं तत् स्थितिनामनिधत्तायु: ३।
अथवेह सूत्रेजातिनामगतिनामावगाहनानामग्रहणाजातिगत्यवगाहनानांप्रकृतिमात्रमुक्तं, स्थितिप्रदेशानुभागनामग्रहणात्तु तासामेवस्थित्यादय उक्तास्तेचजात्यादिनामसम्बन्धित्वान्नाम कर्मरूपा एवेति नामशब्दः सर्वत्र कर्मार्थो घटत इति स्थितिरूपं नाम-नामकर्म स्थितिनाम तेन सह निधत्तं यदायुस्तस्थितिनामनिधत्तायुरिति ३, 'ओगाहणानामनिधत्ताउए'त्ति अवगाहतेयस्यां जीवः साऽवगाहना-शरीरं औदारिकादितस्या नाम-औदारिकादिशरीरनामकर्मेत्यवगाहनानाम अवगाहनारूपो वा नामःपरिणामोऽवगाहनानाम तेन सह यनिधत्तमायुस्तदवगाहनानामनिध तायुः ४, ‘पएसनामनिहत्ताउए'त्ति प्रदेशानां-आयुःकर्मेद्रव्याणां नाम-तथाविधा परिणतिप्रदेश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org