________________
२६३
शतकं-१८, वर्गः-, उद्देशकः-८ अस्थिणंगो० ममं बहवे अंतेवासी समणा निग्गंथा छउमत्था जेणं नो पभू एवं वागरणं वागरेत्तए जहाणं तुमंतं सुट्टणं तुमंगो० ते अन्नउत्थिए एवं बयासी साहूणंतुमंगो० ते अन्न एवं वयासी
वृ. 'तए णमित्यादि, 'पेच्छेह'त्ति आक्रमथ 'कायंचत्ति देहं प्रतीत्य व्रजाम इति योगः, देहश्चेद्गमनशक्तो भवति तदा व्रजामो नान्यथा अश्वशकटादिनेत्यर्थः, योगं च-संयमव्यापारं ज्ञानाद्युपष्टम्भकप्रोयजनं भिक्षाटनादि, न तं विनेत्यर्थः, 'रीयं च'त्ति 'गमनं च' अत्वरितादिकं गमनविशेष 'प्रतीत्य' आश्रित्य, कथम् ? इत्याह ।
'दिस्सा दिस्स'त्ति दृष्टा २ 'पदिस्सा पदिस्सत्ति प्रकर्षेण दृष्टा २ ॥ प्राक् छद्मस्था एवं व्याकर्तुन प्रभइ इत्युक्तम्, अथ छद्मस्थमेवाश्रित्य प्रश्नयन्नाह -
मू. (७५१) तए णं भगवं गोयमे समणेणं भगवया महावीरेण एवं वुत्ते समाणे हद्वतुढे समणं भ० म० बं० नम० एवं वयासी-छउमत्थे णं भंते ! मणुसे परमाणुपोग्गलं किं जाणति पासति उदाहु न जाणति न पासति ? गोयमा ! अत्थेगतिए जाणति न पासति अत्थेगतिए न जाणति न पासति।
छउमत्थे णंभंते १ मणूसे दुपएसियंखंध किंजाणति २?, एवं चेव, एवंजाव असंखेज्ज.पदेसियं, छउमत्थे णं भंते ! मणूसे अनंतपएसियं खंधं किं पुच्छा, गोयमा! अत्थेतिए जाणति पासति १ अत्थेगतिएजाणति न पासतिर अत्धेगतिए न जाणति पासइ३अत्थेगतिए न जाणइ न पासति ४/
___ अहोहिएणंभंते! मणुस्से परमाणुपोग्गलंजहाछउमत्थेएवंअहोहिएविजावअनंतपदेसियं, परमाहोहिएणं भंते! मणूसे परमाणुपोग्गलं जं समयं जाणति तं समयं पासतिजं समयं पासति तं समयं जाणति?, नो तिणढे समढे।
से केणठेणं भंते! एवं वुच्चइ परमाहोहिए णं मणूसे परमाणुपोग्गलं जं समयं जाणति नो तं समयंपासति जंसमयं पासतिनोतंसमयं जाणति?, गोयमा! सागारे से नाणे भवइ अनागारे से दंसणे भवइ, से तेणडेणंजाव नो तं समयं जाणति एवं जाव अनंतपदेसियं ।
केवलीणभंते! मणुस्से परमाणुपोग्गलंजहा परमाहोहिएतहाकेवलीविजावअनंतपएसियं सेवं भंते २ ति।।
वृ. 'छउमत्थे' त्यादि, इह छद्मस्थो निरतिशयो ग्राह्यः 'जाणइ न पासइत्ति श्रुतोपयुक्तः श्रुतज्ञानी, श्रुते दर्शनाभावात्, तदन्यस्तु ‘ने जाणइ न पासइत्ति अनन्तप्रदेशिकसूत्रे चत्वारो भङ्गा भवन्ति, जानाति स्पर्शनादिना पश्यतिच चक्षुषेत्येकः १, तथाऽन्यो जानाति स्पर्शादिना न पश्यति चक्षुषा चक्षुषोऽभावादिति द्वितीयः२। तथाऽन्यो न जानाति स्पर्शाद्यगोचरत्वात् पश्यति चक्षुषेति तृतीयः ३, तथाऽन्यो न जानाति न पश्यति चाविषयत्वादिति चतुर्थ ४॥
___ छद्मस्थाधिकाराच्छद्मस्थविशेषभूताधोऽवधिकपरमाधोऽवधिकसूत्रे । परमावधिकश्चावश्यमन्तर्मुहूर्तेन केवलीभवतीति केवलिसूत्रं, तत्र च 'सागारे सेनाणे भवति'त्ति 'साकारं' विशेषग्रहणस्वरूपं 'से'तस्य परमाधोऽवधिकस्य तद्वा ज्ञानं भवति, तद्वि पर्ययभूतं च दर्शनमतः परस्परविरुद्धयोरेकसमये नास्ति सम्भव इति ।।
शतकं-१८ उद्देशकः-८ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org