________________
२६४
भगवतीअङ्गसूत्रं (२) १८/-/९/७५२
शतकं-१८ उद्देशकः-९:वृ.अष्टमोद्देशकान्ते केवली प्ररूपितः, सच भव्यद्रव्यसिद्ध इत्येवं भव्यद्रव्याधिकारानवमे भव्यद्रव्यनारकादयोऽभिधीयन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
'भू. (७५२) रायगिहे जाव एवं वयासी-अस्थि णं भंते ! भवियदव्वनेरइया भवि०२ हंताअत्यि, सेकेणद्वेणं भंते! एवंवुच्चइभवियदव्बनेर० भ०?,जेभविएपंचिंदिएतिरिक्खजोणिए वा मणुस्स वा मेरइएसु उववजित्तए से तेण०, एवं जाव थणियकु०, अस्थि णं मंते ! भवियदव्यपुढवि० भ०२?, हंता अस्थि । से केण० गो० ! जे भविए तिरिक्खजोणिए वा मणुस्सेवा देवेवापुढविकाइएसुउवव० सेतेण० आउकोइयवणस्सइकाइयाणंएवं चेव उववाओ
तेउवाऊबेइंदियतेइंदियचउरिदियाण य जे भविए तिरिक्खजोणिए मणुस्से वा, पंचिंदियतिरिक्खजोणियाणं जे भविए नेरइ वा तिरिक्खजोणिए वा मणुस्से वा देवे वा पंचिंदियतिरिक्खजोणिए वा, एवं मणुस्सावि, वाणमरजोइसियवेमाणियाणं जहा नेरइया।
भवियदव्वनेरइयस्सणं भंते! केवतियंकालं ठिती पन्नत्ता?, गोयमा! जहन्ने अंतोमुत्तं उक्कोसेणं पुव्वकोडी, भवियदव्वअसुरकुमारस्सणंभंते! केवतियं कालं ठिती पन्नत्ता?, गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाइं०, एवं जाव धणियकुमारस्स।
भवियदव्यपुढविकाइयस्सणंपुच्छा, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सातिरंगाई दो सागरोवमाई, एवं आउक्कोइयस्सवि, तेउवाऊ जहा नेरइयस्स, वणस्सइकाइयस्स जहा पुढविकाइयस्स, बेइंदियस्स तेइंदियस्स चउरिदियस्स जहा नेरइयस्स।
पंचिंदियतिरिक्खजोणियस्स जहनेणं अंतोमुहत्तं उक्कोसेणं तेत्तीसं सागरोवमाई, एवं मणुस्सावि, वाणमंतरजोइसियवेमाणियस्स जहा असुरकुमारस्स ।। सेवं भंते ! सेवं भंतेत्ति। - वृ. 'रायगिहे' इत्यादि, 'भवियदव्वनेरइय'त्ति द्रव्यभूता नारका द्रव्यनारकाः, ते च . भूतनारकपर्यायतयाऽपिभवन्तीति भव्यशब्देन विशेषिताः, भव्याश्चतेद्रव्यनारकाश्चेतिविग्रहः, ते चैकभविकबद्धायुष्काभिमुखनामगोत्रभेदा भवन्ति॥
'भवियदव्वनेरइयस्से'त्यादि, 'अंतोमुहत्तंति सज्ञिनमसज्ज्ञिनं वा नरकगामिनमन्तर्मुहूर्त्तायुषमपेक्ष्यान्तर्मुहूर्त स्थितिरुक्ता, 'पुव्वकोडि'त्तिमनुष्यं पञ्चेन्द्रियतिर्यञ्चं चाश्रित्येति भव्यद्रव्यासुरादीनामपि जघन्या स्थितिरित्थमेव, उत्कृकृष्टा तु तिनि पलिओवमाईति उत्तरकुर्वादिमिथुनकनरादीनाश्रित्योक्ता, यतस्ते मृता देवेषूत्पद्यन्त इति ।
द्रव्यपृथिवीकायिकस्य ‘साइरेगाइंदो सागरोवमाईति ईशानदेवमाश्रित्योक्ता, द्रव्यतेजसो द्रव्यवायोश्च 'जहा नेरइयस्स'त्ति अन्तर्मुहूर्तमेकाऽन्या च पूर्वकोटी, देवादीनां मिथुनकानां च तत्रानुत्पादादिति । पञ्चेन्द्रियतिरश्चः 'उक्कोसेणं तेत्तीसं सागरोवमाईति सप्तमपृथिवीनारकापेक्षयोक्तमिति॥
शतकं-१८ उद्देशकः-९ समाप्तः
-शतकं-१८ उद्देशकः-१०:वृ. नवमोद्देशकान्ते भव्यद्रव्यानारकादिवक्तव्यतोक्ता, अथ भव्यद्रव्याधिकाराभव्यद्रव्यदेवस्यानगारस्य वक्तव्यता दशमे उच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
www.jainelibrary.om
Jain Education International
For Private & Personal Use Only