SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ शतकं - ६, वर्ग:-, उद्देशकः-५ से तेगट्टेणं० । तमुक्काए णं भंते! कहिं समुट्ठिए कहिं संनिट्ठिए ?, गोयमा ! जंबुद्दीवस्स २ बहिया तिरियमसंखेचे दीवसमुद्दे वीईवतित्ता अरुणवरस्स दीवस्स बाहिरिल्लाओ वेतियन्ताओ अरुणोगं समुहं बावालीसं जोयणसहस्सानि ओगाहित्ता उवरिल्लाओ जलंताओ एकपदेसियाए सेढीए इत्य तमुक्काए समुट्टिए, सत्तरस एक्कवीसे जोयणसए उड्डुं उम्पइत्ता तओ पच्छा तिरियं पवित्थरमाणे सोहम्मीसाणसणकुमारमाहिंदे चत्तारिवि कप्पे आवरित्ताणं उडूंपि य णं जाव बंभलोगे कप्पे रिट्ठविमाणपत्थड संपत्ते एत्थ णं तमुक्काए णं संनिट्ठिए । तमुक्काए णं भंते! किंसिंठिए पन्नत्ते ?, गोयमा ! अहे मल्लगमूलसंठिए उप्पिं कुक्कडगपंजरगसंटिए पन्नत्ते ॥ तमुक्काए णं भंते! केवत्तियं विक्खंभेणं केवतियं परिक्खेवेणं पन्नत्ते ?, गोयमा ! दुविहे पन्नत्ते, तंजहा- संखेजवित्थडे य असंखेज्जवित्थडे य, तत्थ णं जे से संखेज्जवित्थडे सेणं संखेजाई जोयणसहस्साइं विक्खंभेणं असंखेज्जाइं जोवणसहस्साइं परिक्खेवेणं प०, तत्थ पंजे से असंखिज्जवित्थडे से णं असंखेज्जाई जोवणसहस्साइं विक्खंभेणं असंखेजाई जोयणसहस्साइं परिक्खेवेणं पन्नत्ताई। २८५ तमुक्काए णं भंते ! केमहालए प० ?, गोयमा ! अयं णं जंबुद्दीवे २ सव्वदीवसमुधणं सव्वव्यंतराए जाव परिक्खेवेणं पन्नते । देवेणं मही जाव महानुभावे इणामेव २ तिकट्टु केवलकप्पं जंबुद्दीचं २ तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अनुपरियद्वित्ताणं हव्वमागच्छिजा से णं देवे ताए उकिट्टाए तुरियाए जाव देवगईए बीईवयमाणे २ जाव एकाहं वा दुयाहं ता तियाहं वा उक्कोसेणं छम्मासे वीतीवएज्जा अत्थेगतियं तमुकाचं वीतीवएज्जा अत्थेगतियं नो तमुकावं वीतीवएजा, तमहालए णं गोयमा ! तमुक्काए पन्नत्ते । अस्थि भंते! तमुकाए गेहाति वा गेहावणाति वा?, नो तिणट्टे समट्टे, अत्थि णं भंते!, तमुकाए गामात वा जाव संनिवेसाति वा?, नो तिणट्टे समट्टे। अत्थि णं भंते! तमुक्काए ओराला बलाहया संसेयंति संमुच्छंति संवासंति वा ?, हंता अस्थि, तं भंते! किं देवो पकरेति असुरो पकरेति नागो पकरेति ?, गोयमा ! देवोवि पकरेति असुरोवि पकरेति नागोवि पकरेति अत्थि णं भंते! तमुकाए बादरे धनियस हे बायरे विज्जुए?, हंता अस्थि, तं भंते! किं देवो पकरेति ? ३, तिन्निवि पकरेति अत्थि णं भंते! तमुकाए वाचरे पुढविकाए चादरे अगनिकाए ?, नो तिट्टे समट्टे नन्नत्थ विग्गहगतिसमावन्नएणं । अधि णं भंते ! तमुकाए चंदिमसूरियगहगणनक्खत्ततारारूवा ?, नो तिणट्टे समट्टे, पलियस्सतो पुन अत्थि । अस्थि णं भंते! तमुकाए चंदा भाति वा सूरा भाति वा?, नो तिणट्टे समट्टे, कादूसनिया पुण सा । तमुकाएणं भंते! केरिसए वन्नेणं पन्नत्ते ?, गीयमा ! काले कालावभासे गंभीरलोमहरिसजणणे भीमे उत्तासणए परमकिण्हे वन्नेणं पन्नत्ते, देवेवि णं अत्थेगतिए जेणं तप्पढमयाए पासित्ता खुभाएजा अहे णं अभिसमागच्छेज्जा तओ पच्छा सीहं २ तुरियं २ खिप्पामेव वीतीवएजा तमुकायस्स णं भंते ! कति नामधेजा पन्नत्ता ?, गोयमा ! तेरस नामधेज्जा पन्नत्ता, तंजा-तमेति वा तमुकाएति वा अंधकारेइ वा महांधकारेइ वा लोगंधकारेइ वा लोगतमिस्सेइ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy