________________
२३६
भगवतीअङ्गसूत्रं ५/-1४/२३९ मू. (२३९) केवली णं भंते ! अस्सिं समयंसि जेसुआगासपदेसेसु हत्यं वा पायं वा बाहुं वा उरुं वा ओगाहित्ताणं चिट्ठति पभूणं भंते ! केवली सेयकालंसिवि तेसुचेव आगासपदेसेसु हत्यं वा जाव ओगाहित्ता गंचिद्वित्तए?, गोयमा! णो ति०, सेकेणटेणं भंते ! जाव केवली णं अस्सिं समयंसिजेसुआगासपदेसेसु हत्यं वा जाव चिट्ठति नो णं पभूकेवली सेयकालंसिवि तेसु चेव आगासपएसेसु हत्यं वा जाव चिद्वित्तए?, गो० ! केवलिस्स णं वीरियसजोगसद्दव्वयाए चलाइं उवकरणाइं भवंति चलोवगरणट्टयाएयणं केवली अस्सिं समयंसि जेसु आगासपदेसेसु हत्यं वा जाव चिट्ठति नो णं पभूकेवली सेयकालसिवितेसुचेव जाव चिडित्तए, से तेणडेणं जाव बुच्चइ-केवली णं अस्सिं समयंसि जाव चिट्ठित्तए।
वृ. 'अस्सिं समयंसित्ति अस्मिन् वर्तमाने समये 'ओगाहित्ताणं ति 'अवगाह्य आक्रम्य 'सेयकलंसिवि'त्ति एष्यत्कालेऽपि वीरियसजोगसद्दव्वयाए'त्तिवीर्यं वीर्यान्तरायक्षयप्रभवाशक्ति तप्रधानं सयोग-मानसादिव्यापारयुक्तं यत्सद्-विद्यमानं द्रव्यं-जीवद्रव्यं तत्तथा।
वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान्विना चलनं न स्यादिति सयोगशब्देन सदद्रव्यं विशेषितं, सदिति विशेषणंचतस्य सदासत्तावधारणार्थं, अथवा स्वम्-आत्मा तद्रूपंद्रव्यं स्वद्रव्यं ततः कर्मधारयः, अथवा वीर्यप्रधानः सयोगो-योगवान् वीर्यसयोगः स चासौ सद्रव्यश्चमनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसव्यस्तस्य भावस्तत्तातया हेतुभूतया 'चलाईति अस्थिरानि 'उवकरणाईति अङ्गानि 'चलोवगरणछायाए'त्ति चलोपकरलक्षणो योऽर्थःस्तद्भावश्चलोपकरणार्थःता तया, चशब्दः पुनरर्थः ।
मू. (२४०)पभूणं भंते ! चोद्दसपुब्बी घडाओ घडसहस्सं पडाओ पडसहस्सं कडाओ २ रहाओ २ छताओ छत्तसहस्सं दंडाओ दंडसहस्सं अभिनिव्वदेत्ता उवदंसेत्तए?, हंता पभू, से केणटेणं पभू चोद्दसपुवी जाव उवदंसेत्तए ?, गोयमा ! चउद्दसपुव्वस्स णं अनंताई दब्वाई उक्करिया भएणं भिजमाणाईलद्धाइंपत्ताइंअभिसमन्नागयाइं भवंति, से तेणद्वेणंजाव उवदंसित्तए सेवं भंते ! सेवं भंते।
वृ.केवल्यधिकारात् श्रुतकेवलिनमधिकृत्याह-'घडाओघडसहस्सं तिघटादवघेर्घटेनिश्रां कृत्वाघटसहसं ‘अभिनिव्वट्टित्ता विधाया श्रुतसमुत्थलब्मिविशेषेणोपदर्शयितुंप्रभुरितिप्रश्नः, 'उक्करियाभेएणं'ति, इह पुद्गलानां भेदः पञ्चधा भवति, खण्डादिभेदात्, तत्र खण्डभेदः खण्डशो यो भवति लोष्टादेरिव प्रतरभेदोऽभ्रपटलानामिव चूर्निकाभेदस्तिलादिचूर्णवत् अनुतटिकाभेदोऽवटतटभेदवत् उत्कारिकाभेद एरण्डबीजानामिवेति, तत्रोत्कारिकाभेदेन भिद्यमानानि ।
'लद्धाइंति लब्धिविशेषाद्ग्रहणविषयतां गतानि 'पत्ताई'ति तत एव गृहीतानि 'अभिसमन्नागयाइंति घटादिरूपेण परिणमयितुमारब्धानि, ततस्तैर्घटसहस्रादि निवर्तयति,
आहारकशरीरवत, निवर्तयचदर्शयतिजनानां, इह चोत्कारिकाभेदग्रहणंतद्भिन्नानामेवद्रव्याणां विवक्षितघटादिनिष्पादनसामर्थ्यमस्ति नान्येषामितिकृत्वेति॥
शतकं-५ उद्देशकः-४ समाप्तः
-शतकं-५ उद्देशकः-५:वृ.अनन्तरोद्देशकेचतुर्दशपूर्वविदो महानुभावतोक्ता, सचमहानुभावत्वादेवछद्मस्थोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org