________________
१६
भगवतीअङ्गसूत्रं (२) ११/-/९/५०८ उवागच्छइ २ सुवहुं लोहीलोहकडाहकडुच्छयुंजाव भंडगं किढिणसंकाइयं च गेण्हइ २ ।
जेणेव हत्थिणापुरे नगरे जेणेव तावसावसहे तेणेव उवागच्छइ उवा० २ भंडनिक्खेवं करेइ २ हस्थिणापुरेनगरे सिंघाडगतिगजावपहेसुबहुजणस्स एवमाइक्खइजावएवंपरूवेइ-अस्थि णं देवाणुप्पिया! ममं अतिसेसे नाणदंसणे समुप्पन्ने, एवं खलु असि लोए जाव दीवा य समुद्दा य, तएणं तस्स सिवस्स रायरिसिस्स अंतियं एयमढे सोचा निसम्म हस्थिणापुरे नगरे सिंघाडगतिगजाव पहेसु बहुजणो अन्नमन्त्रस्स एवमाइक्खइ जाव परूवेइ ।
एवंखलु देवाणुप्पिया! सिवे रायरिसी एवं आइक्खइजावपरूवेइ-अस्थिणं देवाणुप्पिया ममं अतिसेसे नाणदंसणे जाव तेण परं वोच्छिन्ना दीवाय समुद्दा य, से कहमेयं मन्ने एवं? | तेणं कालेणं तेणं समएणं सामी समोसढे परिसा जाव पडिगया।
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्सजेट्टे अंतेवासी जहा बितियसए नियंठुद्देसए जाव अडमाणे बहुजणसदं निसासेइ बहुजणो अन्नमन्नस्स एवं आइक्खइ एवं जाव परूवेइ-एवंखलु देवाणुप्पिया! सिवेरायरिसी एवं आइक्खइजावपरूवेइ-अस्थिणंदेवाणुप्पिया तंचेव जाव वोच्छिन्ना दीवा समुद्दा य, से कहमेयं मन्ने एवं?
तएणं भगवं गोयमे बहुजणस्सअंतियं एयमट्टसोचा निसम्म जाव सट्टे जहा नियंटुद्देसए जाव तेण परं वोच्छिन्ना दीवा य समुद्दा य, से कहमेयं भंते ! एवं ? गोयमादि समणे भगवं महावीरे भगवं गोयमं एवं वयासी-जनं गोयमा ! से वहुजणे अन्नमन्नस्स एवमातिक्खइतंचेव सव्वं भाणियव्वं जाव भंडनिक्खेवं करेति हत्थिणापुरे नगरे सिंघाडग० तं चेव जाव वोच्छिन्ना दीवा य समुदाय, तएणं तस्स सिवस्स रायरिसिस्स अंतिए एयमढे सोच्चा निसम्म तं चेव सव्वं भाणियव्यंजावतेण परंवोच्छिन्नादीवा यसमुद्दायतण्णं मिच्छा, अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि । एवं खलु जंबुद्दीवादीया दीवा लवणादीया समुद्दा संठाणओ एगविहिविहाणा वित्थारओ अनेगहिविहिणाएवंजहा जीवाभिगमेजाव सयंभूरमणपञ्जवसाणा अस्सिं तिरियलोए असंखेने दीवसमुद्दे पन्नत्ते समणाउसो!!
अस्थि णं भंते ! जंबुद्दीवे दीवे दव्वाइं सवन्नाइंपि० अवन्नाइंपि सगंधाइपि अगंधाइंपि सरसाइपिअरसाइपिसफासाइपि अफासाईपिअन्नमनबद्धाइंअन्नमनपुट्ठाइंजावघडताए चिट्ठति?, हंता अस्थि अस्थिणं भंते! लवणसमुद्दे दव्वाइंसवत्राइंपिअवनाईपि सगंधाइंअगंधाइंपि सरसाइंपि अरसाइंपिसफासाइंपिअफासाइंपि अन्नमन्त्रबद्धाइं अन्नमनपुट्ठाईजाव घडताए चिट्ठति?, हंता अस्थि अस्थि णं भंते! घायइसंडे दीवेदव्वाइंसवन्नाइंपि० एवंचेव एवंजाव सयंभूरमणसमुद्दे ? जावहंता अस्थितिए णं सा महतिमहालिया महच्चपरिसासमणस्स भगवओ महावीरस्सअंतियं एयमटुं सोचा निसम्म हट्टतुट्ठा समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता जामेव दिसं पाउन्भूया तामेव दिसं पडिगया।
तए णं हथिणापुरे नगरे सिंघाडगजावपहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परूवेइ-जनं देवाणुप्पिया! सिवे रायरिसी एवमाइक्खइजाव परूवेइ-अस्थिणं देवाणुप्पिया! ममं अतिसेसे नाणे जाव समुद्दा यतं नो इणढे समढे, समणे भगवं महावीरे एवमाइक्खइ जाव परूवेइ-एवंखलु एयस्स सिवस्स रायरिसिस्सछटुंछट्टेणंतंचेवजाव भंडनिक्खेवं करेइभंडनिक्खेवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org