________________
३९८
भगवतीअङ्गसूत्रं ८/-/६/४०५ कम्मै कञ्ज।
समणोवासगस्सणं भंते! तहारूबंअस्संजयअविरयपडिहयपञ्चक्खायपावकम्मंफासुएण वा अफासुएण वा एसनिजेण वा अनेसनिलेव वा असनपान जाव किं कज्जइ ?, गोयमा ! एगंतसो से पावे कम्मे कजइ नत्थि से काइ निजरा कञ्जइ॥
वृ. 'समणे'त्यादि, 'किं कजईत्ति किं फलं भवतीत्यर्थः, 'एगंतसो त्ति एकान्तेन तस्य श्रमणोपासकस्य, नस्थि यसेत्तिनास्तिचैतद्यत् 'सेतस्य पापकर्म क्रियते भवतिअप्रासुकदाने इवेति, बहुतरियत्तिपापकर्मापेक्षया 'अप्पतराए'त्तिअल्पतरंनिर्जरापेक्षया, अयमर्थः-गुणवते पात्रायाप्रासुकादिद्रव्यदाने चारित्रकायोपष्टम्भो जीवघातो व्यवहारतस्तच्चारित्रबाधाच भवति, ततश्च-चारित्रकायोपष्टम्भानिर्जरा जीवघातादेश्च पापं कर्म, तत्रच स्वहेतुसामत्पिापापेक्षया बहुतरा निर्जरा निर्जरापेक्षयाचाल्पतरं पापं भवति, इह चविवेचका मन्यन्ते-असंस्तरणादिकारणत एवाप्रासुकादिदाने बहुतरा निर्जरा भवति नाकारणे, यत् उक्तम्॥१॥ "संथरणमि असुद्धं दोण्हवि गेण्हंतदितयाणऽहियं ।
आउरदिटुंतेणं तं चेव हियं असंथरणे॥" इति, अन्ये त्याहुः-अकारणेऽपि गुणवत्पात्रायाप्रासुकादिदाने परिणामवशादबहुतरा निर्जरा भवत्यल्पतरं च पापं कर्मेति, निर्विशेषणत्वात् सूत्रस्य परिणामस्य च प्रमाणत्वात्, आह च॥१॥ “परमरहस्समिसीणं समत्तगनिपिडगझरियसाराणं ।
परिणामियं पमाणं निच्छयमवलंबमाणाणं ॥ यच्चोच्यते संथरणमिअसुद्ध'मित्यादिनाऽशुद्धंद्वयोरपिदातृगृहीत्रोरहितायेतितद्ग्राहकस्य व्यवहारतः संयमविराधनात् दायकस्य चलुब्धकदृष्टान्तभावितत्वेनाव्युत्पन्नत्वेन वा ददतः शुभाल्पायुष्कतानिमित्तत्वात्, शुभमपि चायुरल्पमहितं विवक्षया, शुभाल्पायुष्कतानिमित्तत्वं चाप्रासुकादिदानस्याल्पायुष्कताफलप्रतिपादकसूत्रे प्राक्चर्चितं, यत्पुनरिहतत्त्वं तत्केवलिगम्यमिति
तृतीयसूत्रे 'अस्संजयअविरये' त्यादिनाऽगुणवान् पात्रविशेष उक्तः, 'फासुएण वा अफासुएण वा' इत्यादिनातु प्रासुकाप्नासुकादेर्दानस्य पापकर्मफलता निर्जराया अभावश्चोक्तः, असंयमोपष्टम्भस्योभयत्रापितुल्यत्वात्, यश्च प्रासुकादौ जीवधाताभावेन अप्रासुकादीचजीवधातसद्भावेन विशेषः सोऽत्रन विवक्षितः, पापकर्मणो निर्जरायाअभावस्यैव च विवक्षितत्वादिति, सूत्रत्रयेणापिचानेन मोक्षार्थःमेव यद्दानंतचिन्तिनं, यत्पुनरनुकम्पादानमौचित्यदानं वातन्न चिन्तितं, निर्जरायास्तत्रानपेक्षणीयत्वाद्, अनुकम्पौचित्ययोरेव चापेक्षणीयत्वादिति, उक्तञ्च॥१॥ “मोक्खत्थं जंदाणं तं पइ एसो विही समक्खाओ।
अनुकंपादाणं पुण जिणेहिं न कयाइपडिसिद्धं ॥” इति दानाधिकारादेवदमाह
मू. (४०६) निग्गंथं च णं गाहावइकुलं पिंडवायपडियाए अनुप्पविठं केई दोहिं पिंडेहिं उवनिमंतेजा-एगं आउसो! अप्पणा भुंजाहि एगंधेराणं दलयाहि, से य तं पिण्डं पडिग्गहेजा, थेरा य से अनुगवेसियव्वा सिया जत्थेव अनुगेवसमाणे थेरे पासिज्जा तत्थेवाणुप्पदायव्ये सिया नो चेव णं अनुगवेसमाणे थेरे पासिज्जा तं नो अप्पणा भुंजेजा नो अन्नेसि दावए एगते अनावाए For Private & Personal Use Only
www.jainelibrary.org
Jain Education International