________________
शतकं ८, वर्ग:, उद्देशकः-६
अचित्ते बहुफासुए थंडिले पडिलेहेत्ता पमजित्ता परिट्ठावेयव्वे सिया ।
निग्गंथं चणं गाहावइकुलं पिंडवायपडियाए अनुप्पविद्धं केति तिहिं पिंडेहिं उवनिमंतेज्जाएगं आउसो ! अप्पणा भुंजाहि दो थेराणं दलयाहि, सेय ते पडिग्गहेज्जा, थेरा य से अनुगवेसेयव्या सेसं तं चैव जाव परिद्वावेयव्वे सिया, एवं जाव दसहिं पिंडेहिं उवनिमंतेज्जा नवरं एग आउसी ! अप्पणा भुंजाहि नव थेराणं दलयाह सेसं तं चैव जा परिट्ठावेयच्चे सिया ।
निग्गंथं च णं गाहावइ जाव केइ दोहिं पडिग्गहेहिं उवनिमंतेज्जा एगं आउसो ! अप्पणा पडिभुंजाहि एगं थेराणं दलयाहि, से य तं पडिग्गहेज्जा, तहेव जाव तं नो अप्पणा पडिभुंजेजा नो अनेसिं दावए सेसं तं चैव जाव परिद्ववेयव्वे सिया, एवं जाव दसहिं पडिग्गहेहिं, एवं जहा पडिग्गहवत्तव्वया भनिया एवं गोच्छगरयहरणचोलपट्टगकंबललट्ठीसंथारगवत्तव्वया य भानियव्वा जाव दसहिं संथारएहिं उवनिमंतेज्जा जाव परिद्वावेयव्वे सिया ।।
३९९
वृ. 'निग्गंथं चे' त्यादि, इह चशब्दः पुनरर्थः स्तस्य चैवं घटना-निर्ग्रन्थाय संयतादिविशेषणाय प्रासुकादिदाने गृहपतेरेकान्तेन निर्जरा भवति, निर्ग्रन्थः पुनः 'गृहपतिकुलं' गृहिगृहं पिंडवायपडियाए 'त्ति पिण्डस्य पातो-भोजनस्य पात्रे गृहस्थान्निपतनं तत्र प्रतिज्ञा-ज्ञानं बुद्धि पिण्डपातप्रतिज्ञा तया, पिण्डस्य पातो मम पात्रे भवत्वितिबुद्धयेत्यर्थः, 'उवनिमंतेज' त्ति भिक्षो ! गृहाणेदं पिण्डद्वयमित्यभिदध्यादित्यर्थः ।
तत्र च 'एग 'मित्यादि, 'सेय'त्ति स पुनर्निर्ग्रन्थः 'तं' ति स्थविरपिण्डं 'थेरा य से' त्ति स्थविरा: पुनः 'तस्य' निर्ग्रन्थस्य 'सिय'त्ति स्युर्भवन्तीत्यर्थः, 'दावए 'त्ति दद्यात् दापयेद्वा अदत्तादानप्रसङ्गात्, गृहपतिना हि पिण्डोऽसौ विवक्षितस्थविरेभ्य एव दत्तो नान्यस्मै इति, 'एगंते' त्ति जनालोकवर्जिते 'अनावाए’त्ति जनसंपातवर्जिते 'अचित्ते' त्ति अचेतने, नाचेतनमात्रेणैवेत्यत आह
'बहुफासुए 'ति बहुधा प्रासुकं बहुप्रासुकं तत्र, अनेन चाचिरकालकृते विकृते विस्तीर्णे दूरावगाढेत्रसप्राणवीजरहिते घेति सङ्गृहीतं द्रष्टव्यमिति, 'सेय ते' त्ति स च निर्ग्रन्थः 'तौ' स्थविरापिण्डौ 'पडिग्गाहेज्ज' त्ति प्रतिगृहीयादिति । निर्ग्रन्थप्रस्तावादिदमाह
भू. (४०७) निग्गंथेण य गाहावइकुलं पिडवायपडियाए पविद्वेणं अन्नयरे अकिञ्चठाणे पडिसेविए, तस्स णं एवं भवति इहेव ताव अहं एयरस ठाणस्स आलोएमि पडिक्कमामि निंदामि पच्छा थेराणं अंतियं विसोहेमि अकरणयाए अब्भुट्ठेमि अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जामि, तओ पच्छा थेराणं अंतियं आलोएस्सामि जाव तवोकम्पं पडिवज्जिस्सामि, से य संपट्टिओ असंपत्ते धेरा य पुव्वामेव अमुहा सिया से णं भंते! किं आराहए विराहए ?, गोयमा ! आराहए नो विराहए 9 1
सेय संपट्टिए असंपत्ते अप्पणा य पुव्वामेव अमुहा सिया सेणं भंते! किं आराहए विराहए?, गोयमा ! आराहए नो विराहए ?, गोयमा ! आराहए नो विराहए २, सेय संपट्टिए असंपत्ते अपणाय पुव्वामेव थेरा य कालं करेजा से णं भंते! किं आराहए विराहए ?, गोयमा ! आराहए नो विराहए ३, से य संपट्टिए असंपत्ते अप्पणा य पुव्वामेव कालं करेजा से णं भंते! किं आराहए विराहए ?, गोयमा ! आराहए नो विराहए ४, सेय संपट्टिए संपत्ते थेराय समुहा सिया सेणंभंते! किं आराहए विराहए ?, गोयमा ! आराहए नो विराहए, से य संपट्टिए संपत्ते अप्पणा य, एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org