________________
शतक-३, वर्गः-, उद्देशकः-१
१६९ शक्रस्य विकुर्वणोक्ता, अथ तत्सामानिकानां सा वक्तव्या, तत्रच स्वप्रतीतं सामानिकविशेषमाश्रित्य तच्चरितानुवादस्तान् प्रश्नयन्नाह
मू. (१५६) जइ णं भंते ! सक्के देविंदे देवराया एवमहिद्दीए जाव तवतियं च णं पभू विकुवित्तए।
__एवं खलुदेवाणुप्पियाणं अंतेवासी तीसए नामंअनगारे पगतिभद्दएजाव विनीएछट्ठछटेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडियुन्नाई अट्ठ संवच्छराइं सामन्नपरियागं पाउनितामासियाए संलेहणाए अत्ताणंझूसेत्ता सहिँ भत्ताइअनसणाएछेदेत्ता आलोतियपडिक्कते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सयंसि विमाणंसि उववायसभाए देवसयनिजंसि देवदूसंतरिए अंगुलस्स असंखेजइभागमेत्ताए ओगाहणाए सक्कस्स देविंदस्स देवरन्नो सामानियदेवत्ताए उववन्ने, तए णं तीसए देवे अहुणोववनमेत्ते समाणे पंचविहाए पजत्तीए पज्जत्तिभावंगच्छइ, तंजहा-आहारपज्जत्तीए सरीर० इंदिय० आणुपाणुपजत्तीए भासामणपञ्जत्तीए, तएणं तं तीसयं देवं पंचविहाए पजत्तीए पजत्तिभावं गयं समाणं सामानियपरिसोववन्नया देवा करयलपरिग्गहियं दसनह सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धाविति २ एवं वदासि
अहोणं देवाणुप्पिए! दिव्वा देविड्डी दिव्वा देवजुत्ती दिव्वे देवानुभावे लद्धे पत्ते अभिसमनागते, जारिसिया णं देवाणुप्पिएहिं दिव्वा देविटी दिव्वा देवजुत्ती दिव्वे देवानुभावे लद्धे पत्ते अभिसमन्नागते तारिसिया णं सक्केणं देविंदेणं देवरना दिव्या देविवी जाव अभिसमन्नागया,
जारिसिया णं सक्केणं देविदेणं देवरन्ना दिव्वा देविड्डी जाव अभिसमन्नागया तारिसिया णं देवाणुप्पिएहिं दिव्वा देविडी जाव अभिसमन्ना गया।
से णं भंते ! तीसए देवे केमहिटीए जाव केवतियं चणं पभू विउवित्तए?, गोयमा ! महिड्डीए जाव महानुभागे, से णं तत्थ सयस्स विमाणस्स चउण्हं सामानियसाहस्सणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणंअन्नेसिंचबहूणंवेमानियाणंदेवाणयदेवीणय जावविहरति, एवंमहिड्डीए जाव एवइयं च णं पभू विउव्यित्तए, से जहानामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा जहेव सक्कस्स तहेव जाव एस णं गोयमा ! तीसयस्स देवस्स अयमेयारूवे विसए विसयमेत्ते बुइए नो चेवणं संपत्तीए विउव्दिसु वा३।। ___जति णं भंते ! तीसए देवे महिटीए जाव एवइयं च णं पभू विउवित्तए सक्कस्सणं भंते ! देविंदस्स देवरन्नो एगमेगस्स सामानियस्स देवस्स इमेयारूवे विसयमेत्ते बुइए नोचेवणं संपत्तीए विउब्बिसु वा विउव्दिति वा विउव्विस्संति वा तायत्तीसाय लोगपालअग्गमहिसीगंजहेव चमरस्स नवरं दो केवलकप्पे जंबूद्दीप्पे जंबूद्दीवे २ अन्नं तं चेव ।
सेवं भंते २ त्ति दोचे गोयमे जाव विहरति ।
वृ. 'एवं खलु'इत्यादि, 'एवम्' इति वक्ष्यमाणन्यायेन सामानिकदेवतयोत्पन्नइति योगः, 'तीसए'त्तितिष्यकाभिधानः सयंसित्तिस्वके विमाने, पंचविहाए पजत्तीए'त्ति पर्याप्ति-आहारशरीरादीनामभिनिर्वृत्ति, सा चान्यत्र षोढोक्ता, इह तु पञ्चधा, भाषामनः पर्याप्तयोर्बहुश्रुता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org