________________
१६८
भगवतीअगसूत्रं ३/-19/१५५
वृ. 'वइरोयणिंदे'त्ति दाक्षिणात्यासुरकुमारेभ्यः सकाशाद्विशिष्टं रोचनं-दीपनं येषामस्ति ते वैरोचना-औदीच्यासुरास्तेषु मध्ये इन्द्रः-परमेश्वरो वैरोचनेन्द्रः ।
साइरेगं केवलकप्पंति औदीच्येन्द्रत्वेन बलेर्विशिष्टतरलब्धिकत्वादिति । एवं जाव थनियकुमार'त्ति धरणप्रकरणमिव भूतानन्दादिमहाघोषान्तभवनपतीन्द्रप्रकरणान्यध्येयानि, तेषु चेन्द्रनामान्येतद्भाथानुसारतो वाच्यानि॥१॥ "चमरे १ धरणे २ तह वेणुदेव ३ हरिकंत ४ अग्गिसीहे य ५। पुन्ने ६ जलकंतेविय ७ अमिय ८ विलंबेय ९ घोसे य १०॥
-एते दक्षिणनिकायेन्द्राः, इतरे तु"बलि १ भूयानंदे २ वेणुदालि ३ हरिसह ४ऽग्गिमानव ५ वसिष्टे ६।
जलप्पभे७ अमियवाहणे ८ पभंजण ९ महाघोसे १०॥ एतेषां च भवनसङ्ख्या "चउतीसा १ चउचत्ता २" इत्यादिपूर्वोक्तगाथाद्वयदवसेया, सामानिकात्मरक्षसङ्घया चैवम्॥१॥ “चउसट्टी सट्ठी खल छच्च सहस्सा उ असुरवजाणं ।
सामानिया उ एए चउग्गुणा आयरक्खा उ ।। अग्रमहिष्यस्तु प्रत्येकं घरणादीनां षट्, सूत्राभिलापस्तु धरणसूत्रवत्कार्यः, 'वाणमंतरजोइसियावित्तिव्यन्तरेन्द्रा अपि धरणेन्द्रवत्सपरिवारा वाच्याः, एतेषुचप्रतिनिकायंदक्षिणोत्तरभेदेन द्वौ द्वौ इन्द्रौ स्याता, तद्यथा॥१॥ “काले य महाकाले १ सुरूव पडिरूव २ पुन्नभद्दे य ।
अमरवइ मानिभद्दे ३ भीमे यतहा महाभीमे ४ ।। ॥२॥ किंनर किंपुरिसे ५ खलु सप्पुरिसे चेव तह महापुरिसे ६ ।
अइकाय महाकाए ७ गीयरई चेव गीयजसे ८॥ एतेषां ज्योतिष्काणां च त्रायस्त्रिंश लोकपालाश्च न सन्तीति ते न वाच्याः, सामानिकास्तु चतुःसहस्रसङ्ख्याः , एतच्चतुर्गुणाश्चात्मरक्षाअग्रमहिष्यश्चतम्र इति, एतेषुचसर्वेष्वपिदाक्षिणात्यानिन्द्रानादित्यं चाग्निभूति पृच्छति । उदीच्यांश्चन्द्रं च वायुभूति।
तत्र च दाक्षिणात्येष्वादित्ये च केवलकल्पं जम्बूद्वीपं संस्तृतमित्यादि, औदीच्येषु च चन्द्रे च सातिरेकं जम्बूद्वीपमित्यादि च वाच्यं, यच्चेहाधिकृतवाचनायामसूचितमपि व्याख्यातं तद्वाचनान्तर- मुपजीव्येति भावनीयमिति, तत्र कालेन्द्रसूत्राभिलाप एवम्
'काले णं मंते ! पिसाइंदे पिसायराया केमहिड्डीए ६ केवइयं च णं पभू विउवित्तए?, गोयमा! कालेणं महिड्डीए ६ सेणंतत्थअसंखेजाणनगरवाससयसहस्साणंचउण्हंसामानियसाहस्सीणं सोलसण्हं आयरक्खदेवसाहस्सीणंचउण्हं अग्गमहिसीणं सपरिवाराणं अन्नेसिंच बहूणं पिसायाणं देवाणं देवीणयआहेवचं जावविहरइ, एवंमहिड्डिए ६ एवतियंचणं पभूविउव्वित्तए जाव केवलकप्पं जंबूद्दीवं २ जाव तिरियं संखेने दीवसमुद्दे' इत्यादि, शक्रप्रकरणे 'जाव चउण्हं चउरासीणमित्यत्रयावत्करणादिदंश्यम्-'अट्ठण्हं अग्गमहिसीणंसपरिवाराणंचउण्हं लोगपालाणं तिण्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं'ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org