________________
३२७
शतकं-२४, वर्गः:, उद्देशकः-१
'सोचेव उक्कोसकालडिइएसु उववशेजा इत्यादिस्तुतृतीयः, तत्र च 'उक्कोसेणंपंच भवग्गहणाई तित्रीणि मत्स्यभवग्रहणानिद्वेचनारकभवग्रहणे, अत एववचनादुत्कृष्टस्थितिषु सप्तम्यां वारद्वयमेवोत्पद्यत इत्यवसीयते ३।
“सो चेव जहन्नकालट्टिइओ' इत्यादिस्तु चतुर्थः ४ तत्र च ‘सच्चेव रयणप्पभपुढविजहनकालट्ठिइवत्तव्वया भाणियव्व'त्ति सैवरलप्रभाचतुर्थगमवक्तव्यता भणितव्या नवरं-केवलमयं विशेषः, तत्र रलप्रभायांषट्संहननानित्रयश्च वेदाउक्ताः इह तुसप्तमपृथिवीचतुर्थगमे प्रथममेव संहननं स्त्रीवेदनिषेधश्च वाच्य इति४, शेषगमास्तु स्वयमेव ऊह्याः ।। मनुष्याधिकारे
मू. (८४१) जइ मणुस्सेहिंतो उववजंति किं सन्निमणुस्सेहिंतो उववजंति असन्निमणुस्सेहिंतो उववजति?, गोयमा! सन्त्रिमणुस्सेहिंतो उववज्जति नो असन्नीमणुस्सेहिंतो उववअंति, जइ सन्त्रिमणुस्सेहिंतो उववञ्जन्ति किं संखेज्जवासाउयसन्निमणुस्सेहिंतो उवव० असंखेजवा० जाव उवव०?, गोयमा! संखेज्जवासाउयसन्निमणु० नो असंखेजवासाउयजाव उववजन्ति ।
जइ संखेज्जवासा जाव उववजन्ति किं पञ्जत्तसंखेजवासाउय० अपञ्जत्तसंखेजवासाउय०?, गोयमा ! पजत्तसंखेज्जवासाउय० नो अपज्जत्तसंखेजवासाउय जाव उववजंति, पज्जत्तसंखेज्जवासाउय० सन्त्रिमणुस्से णं भंते ! जे भविए नेरइएसु उववञ्जितए से णं भंते ! कति पुढवीसुउववज्जेज्जा?, गोयमा! सत्तसु पुढवीसु उववजेज्जातं०-रयणप्पभाए जाव अहेसत्तमा, पजत्तसंखेज्जवासाउयसन्निमणुस्सेणं भंते! जे भविए रयणप्पभाए पुढवीए नेरइएसु उववजित्तए से णं भंते! केवतिकालट्टिइएसु उववजेजा?, गोयमा! जह० दसवाससहस्सद्वितीएसुउकोसेणं सागरोवमहितीएसु उववज्जेजा।
तेणं भंते ! जीवा एगसमएणं केवइया उववजंति?, गोयमा ! जहन्नेणं एक वा दो.वा. तिनि वा उक्कोसेणं संखेना उववजंति संघयणा छ सरीरोगाहणा जहन्नेणं अंगुलपुहुत्तं उक्कोसणं पंचघनुसयाइं एवं सेसं जहा सन्निपंचिंदियतिरिक्खजोणियाणं जाव भवादेसोत्ति नवरं चत्तारि नाणा तिनि अन्नाणा भयणाए छ समुग्धाया केवलिवजा ठिती अणुबंधो य जहन्नेणं मासपुहुत्तं उक्कोसेणं पुव्वकोडी सेसं तं चेव कालादेसेणं जहन्नेणं दसवाससहस्साइं मासहुपुत्तमब्भहियाई उक्कोसेणं चत्तारि सागरोवमाइं चउहि पुव्वकोडीहिं अमहियाई एवतियं जाव करेजा
सो चेव जहन्नकालद्वितीएसु उववन्नो सा चेव वत्तव्वया नवरं कालादेसेणं जहनेणं दसवाससहस्साई मासपुहुत्तममहियाइंउक्कोसेणंचत्तारिपुवकोडीओचत्तालीसाए वाससहस्सेहिं अब्भहियाओएवतियं/सोचेव उक्कोसकालहितीएसुउववन्नोएसचेववत्तव्बया नवरंकालादेसेणं जहन्नेणं दसवाससहस्साई मासपुहुत्तमब्भहियाइं उक्कोसेणं चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहियाओ एवउतियं ।
सो चेव उक्कोसकालहितीएसु उववन्नो एस चेव वत्तव्बया नवरं कालादेसेणं जहन्नेणं सागरोवमं मासपुहुत्तमब्भहियं उक्कोसेणं चत्तारि सागरोवमाइं चउहिं पुवकोडीहिं अब्भहियाई अवतियं जाव करेज्जा ३।
सोचेव अप्पणा जहन्नकालद्वितीओ जाओ एस चेव वत्तव्वया नवरं इमाइंपंच नाणत्ताई सरीरोगाहणाजहन्नेणं अंगुलपुहुत्तं उक्कोसेणवि अंगुलपुहुत्तंतिनि नाणा तिन्नि अन्नाणाइंभयणाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org