________________
३२८
भगवतीअङ्गसूत्रं (२) २४/-१/८४१ पंचसमुग्धाया आदिल्ला ठिती अनुबंधो य जहन्नेणं मासपुहुत्तं उक्कोसेणवि मासपुहुत्तं सेसंतं चैव जावभावादेसोत्ति, कालादेसेणं जहन्नेणंदसवाससहस्साइं मासपुहुत्तमब्भहियाइंउक्कोसेणं चत्तारि सागरोवमाइं चउहिं मासपुहुत्तेहिं अब्भहियाई एवतियं जाव करेजा४।।
सो वेवजहन्नकालहितीएसुउववन्नो एस चेववत्तव्वयाचउत्थगमगसरिसा नेयव्वा नवरं कालादेसेणं जहन्नेणं दसवाससहस्साई मासपुहुत्तममहियाई उक्कोसेणं चत्तालीसंवाससहस्साई घउहि मासपुहुत्तेहिं अब्भहियाइएवतियं जाव करेजा ५।
सोचेव उक्कोसकालद्वितीएसुउववनोएसचेवगमगोनवरंकालादेसेणंजहन्नेणंसागरोवमं मासपुहुत्तममहियं उक्कोसेणं चत्तारि सागरोवमाइंचउहि मासपुहुत्तेहिं अमहियाइएवइयंजाव करेजा ६ । सो चेव अप्पणा उक्कोसकालट्टितीओ जाओ सो चेव पढमगमओ नेयव्वो नवरं सरीरोगाहणाजहन्नेणंपंचघनुसयाई उक्कोसेणवि पंचधणुसयाइंठितीजहन्नेणं पुन्चकोडीउक्कोसेणवि पुव्वकोडी एवं अनुबंधोवि, कालादेसेणं जहन्नेणं पुवकोडी दसहिं वाससहस्सेहिं अब्महिया उक्कोसेणं चत्तारि सागरोवमाइंचउहिं पुब्बकोडीहिं अब्भहियाई एवतियं कालं जाव करेजा।
सोचेवजहनकालद्वितीएसुउववन्नो सच्चेव सत्तमगमगवत्तव्बया नवरंकालादेसेणंजहन्नेणं पुव्वकोडीदसहिं वाससहस्सेहिंअब्भहियाउकोसेणंचत्तारिपुवकोडीओचत्तालीसाए वाससहस्सेहिं अमहियाओ एवतियं कालं जाव करेज्जा ८ । सो चेव उक्कोसकालद्वितीएसु उववन्नो सा चेव सत्तमगमगवत्तव्यया नवरं कालादेसेणं जहन्नेणं सागरोवमं पुव्वकोडीए अमहियं उक्कोसेणं चत्तारि सागरोवमाइं चउहि पुवकोडीहिं अमहियाइं एवतियं कालं जाव करेज्जा ९।।
वृ, 'उक्कोसेणं संखेजा उववअंति'त्तिगर्भजमनुष्याणां सदैव सङ्ख्यातानामेवास्तित्वादिति, 'नवरं चत्तारि नाणाई ति अवध्यादौ प्रतिपतिते सति केषाञ्चिन्नारकेषूत्पत्तेः, आहचचूर्णिकार:'ओहिनाणमनपज्जवआहारयसरीराणिलद्धूणं परिसाडित्ता उववज्जति'त्ति, 'जहन्नेणंमासपुहुत्त'ति, इदमुक्तं भवति-मासद्वयान्तर्वायुर्नरो नरकं न याति 'दसवाससहस्साईतिजघन्यं नारकायुः 'मासपुहुत्तममहियाईतिइह मासपृथक्त्वं जघन्यं नरकयायिमनुष्यायुः ‘चत्तारि सागरोवमाइंति उत्कृष्टं रत्नप्रभानारकभवचतुष्कायुः ‘घउहि पुवकोडीहिंअमहियाईति, इहचतनः पूर्वकोट्यो नरकयायिमनुष्यभवचतुष्कोत्कृष्टायुः सम्बन्धिन्यः, अनेन चेदमुक्तं-मनुष्यो भूत्वा चतुर एव वारानेकस्यांपृथिव्यां नारकोजायतेपुनश्चतिर्यगेव भवतीति,जघन्यकालस्थितिक औधिकेष्वित्यत्र चतुर्थे गमे इमाइंपंच नाणत्ताई'इत्यादि शरीवागाहनेन जघन्येतराभ्यामङ्गुलपृथक्त्वं, प्रथमगमे तु सा जघन्यतोऽङ्गुलपृथक्त्वमुत्कृष्टतस्तु पञ्च धनुःशतानीति १ ।
तथेह त्रीणि ज्ञानानि त्रीण्यज्ञानानि भजनया जघन्यस्थितिकस्येषामेव भावात्, पूर्व च चत्वारिज्ञानान्युक्तानीति २ तथेहाद्याः पञ्चसमुद्घाताः जघन्यस्थितिकस्याहारकसमुद्घातस्यापि सम्भवात्तथेह स्थितिरनुबन्धश्चजघन्यतउत्कृष्टतश्च मासपृथक्त्वंप्राक्चस्थित्यनुबन्धो जघन्यतो मासटिकत्वमुत्कृष्टतस्तु पूर्व कोट्यभिहितेति, शेषगमास्तु स्वयमभ्यूह्याः ।
मू. (८४२) पजत्तसंखेज्जवासाउयसचिमणुस्सेणं भंते! जे भविए सक्करप्पभए पुढवीए नेरइएसुजाव उववञ्जित्तए से णं भंते ! केवति जाव उववजेज्जा?, गोयमा! जहन्नेणं सागरोवमहितीएसु उक्कोसेणं तिसागरोवमहितीएसु उववजेजा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org