________________
शतकं-२४, वर्गः-, उद्देशकः-२
३२९
तेणंभंते! सो घेव रयणप्पभपुढविगमओ नेयव्वो नवरं सरीरोगाहणा जहन्नेणं रयणिपुहुत्तं उक्कोसेणं पंचघनुसयाई ठिती जहन्नेणं वासपुहुत्तं उक्कोसेणं पुवकोडी एवं अनुबंधोवि, सेसंतं चेव जाव भवादेसोति, कालादेसेणं जहन्नेणं सागरोवमं वासपुहुत्तंअब्भहियं उक्कोसेणं बार सागरोचमाइंचउहि पुव्वकोडीहिं अमहियाइएवतियंजाव करेजा एवं एसाओहिएसुतिसु गमएसु मणूसस्स लद्धी नाणत्तं नेरइयहिती कालादेसेणं संवेहं च जाणेजा ३।
सेवेव अप्पणाजहन्नकालहितीओजाओतिसुवि गमएमएसचेवलद्धीनवरंसरीरोगाहणा जहन्नेणं रयणिपुहत्तं उक्कोसेणवि रयणिपुहत्तं ठिती जहन्नेणं वासपुहुत्तं उक्कोसेणवि वासपुहत्तं एवं अनुबंधोवि सेसं जहा ओहियाणं संवेहो सव्वो उवजुंजिऊण भाणियब्वो ४-५-६।
सोचेवअप्पणा उक्कोसकालद्वितीओ तस्सवितिसुवि गमएसुइंम नाणतं-सरीरोगाहणा जहन्नेणं पंचघनुसयाई उक्कोसेणवि पंचघणुसयाइंठितीजहन्नेणं पुवकोडीउकोसेणविपुव्वकोडी एवं अनुबंधोवि सेसं जहा पढमगमए नवरं नेरइयठिई य कायसंवेहं च जाणेजा ९ ।
एवं जाव छठ्ठपुढवी नवरं तच्चाए आढवेत्ता एकेक्कं संघयणं परिहायति जहेव तिरिक्खजोणियाणं कालादेसोवि तहेव नवरं मणुस्सद्विती भाणियव्वा।
__ पञ्जत्तसंखेनवासाउयसनिमणुस्से णंभंते! जे भविए अहेसत्तमाए पुढविनेरइएसु उववजित्तए सेणंभंते! केवतिकालहितीएसुउववज्जेज्जा?, गोयमा! जहन्नेणंबावीसंसागरोवमठितीएसु उक्कोसेणं तेत्तीसं सागरोवमट्टितीएसु उववजेजा। . तेणं भंते ! जीवा एगसमएणं अवसेसो सो चेव सक्करप्पभापुढविगमओ नेयव्यो नवरं पढमं संघयणं इथिवेयगान उववजंति सेसंतंचेवजाव अनुबंधोत्ति भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं बावीसं सागरोवमाइं वासपुहुत्तमब्भहियाइंउकोसेणं तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भहियाई एवतियं जाव करेज्जा ।
सोचेवजहन्नकालद्वितीएसुउववन्नो एसचेव वत्तव्वया नवरं नेरइयट्टितिसंवेहंच जाणेजा २, सो चेव उक्कोसकालहितीएसु उववन्नो एस चैव वत्तव्वया नवरं संवेहं च जाणेजा ३ ।
सो चेव अप्पणा जहन्नकालद्वितीओ जाओ तस्सवि तिसुवि गमएसु एस चेव वत्तव्बया नवरंसरीरोगाहणाजहन्नेणं रयणिपहुत्तंउकोसेणविरयणिपुहुत्तं ठिती जहनेणंवासपहत्तंउक्कोसेणवि वासपुहुत्तं एवं अनुबंधोवि संवेहो उवजुंजिऊण भाणियव्वो ६।।
सो चेव अप्पणा उक्कोसकालट्टितीओ जाओ तस्सवि तिसुवि गमएसु एस चेव वत्तव्वया नवरं सरीरोगहाणा जहन्नेणं पंचधनुसयाई उक्कोसेणवि पंचधनुसयाई ठिती जहन्नेणं पुब्बकोडी उक्कोसेणवि पुवकोडी एवं अनुबंधोवि नवसुवि एतेसु गमएसु नेरइयठिती संवेहं च जाणेजा सव्वत्थ भवगहणाइंदोनिजाव नवमगमए कालादेसेणंजहन्नेणं तेत्तीसंसागरोवमाइंपुवकोडीए अब्भहियाइं उक्कोसेणवि तेत्तीसं सागरोवमाइं पुवकोडीए अब्भहियाई एवतियं कालं सेवेचा एवतियं कालं गतिरागतिं करेजा ९ ।। सेवं भंतेत्तिजाव विहरति ।।
वृ. शर्करराप्रभावक्तव्यतायाम्-‘सरीरोगाहणा रयणिपुहत्तंति अनेननेदमवसीयतेद्विहस्तप्रमाणेभ्यो हीनतरप्रमाणा द्वितीयायां नोत्पद्यन्ते, तथा 'जहन्नेणं वासुपुहुत्तति अनेनापि वर्षद्वयायुष्केभ्यो हीनतरायुष्का द्वितीयायां नोत्पद्यन्त इत्यवसीयते, ‘एवं एसा ओहिएसुतिसु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org