________________
३३०
भगवतीअङ्गसूत्रं (२) २४/-19/८४२ गमएसुमनूसस्सलद्धी ति ओहिओओहिएसु१ओहिओजहन्नहितीएसु२ ओहिओउकोसहिईएसु ३'त्ति एते औधिकस्त्रयो गमाः३।
एतेषु 'एषा अनन्तरोक्ता मनुष्यस्य लब्धिः परिमाणसंहननादिप्राप्तिः, नानात्वं त्विदम्यदुत नारकस्थिति कालादेशेन कायसंवेधंच जानीयाः, तत्र प्रथमगमे स्थित्यादिकं लिखितमेव द्वितीयेत्वौधिको जघन्यस्थितिष्वित्यत्र नाकस्थितिर्जघन्येताशभ्यां सागरोपमंकालतस्तुसंवेधो जघन्यतो वर्षपृथकत्वाधिकं सागरोपममुत्कृष्टतस्तु सागरोपमचतुष्टयं चतुःपूर्वकोट्यधिकं, तृतीयेऽप्येवमेव नवंर सागरोपमस्थानेजघन्यतः सागरोपमत्रयं सागरोपमचतुष्टयस्थाने तूत्कर्षतः सागरोपमद्वादशकं वाच्यमिति।
'सोचेवे'त्यादिचतुर्थादिगमत्रयं,तत्रच 'संवेहो उवजुजिऊण भाणियव्वोत्ति, स चैवंजघन्यस्थितिक औधिकेष्वित्यत्रगमे संवेधःकालादेशेन जघन्यतः सागरोपमं वर्षपृथक्त्वाधिक उत्कृष्टतस्तु द्वादश सागरोपमाणि वर्षपृथकत्वचतुष्काधिकानि, जघन्यस्थितिको जघन्यस्थितिकेष्वित्यत्र जघन्येन कालतः कायसंवेधः सागरोपमं वर्षपृथकत्वाधिकं उत्कृष्टतस्तु चत्वारि सागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि, एवं षष्ठगमोऽप्यह्यः।।
'सोचेव'त्यादि सप्तमादिगमत्रयं, तत्रच 'संवेहो उवजुज्जिऊण भाणियव्वोत्ति, सचैवंजघन्यस्थितिक औधिकेष्वित्यत्र गमे संवेधः कालादेशेन जघन्यतः सागरोपमं वर्षपृथकत्वाधिक उत्कृष्टतस्तु द्वादश सागरोपमाणि वर्षपृथकत्वचतुष्काधिकानि, जघन्यस्थितिको जघन्यस्थिति केष्वित्यत्र जघन्येन कालतः कायसंवेधः सागरोपमं वर्षपृथकत्वाधिकं उत्कृष्टतस्तु चत्वारि सागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि, एवं षष्ठगमोऽप्यूह्यः।
'सोचेवेत्यादि सप्तमादिगमत्रयं, तत्रच इमंनाणत्त'मित्यादि,शरीरावगाहना पूर्वहस्तपृथक्वं धनुःशतपञ्चकं चोक्ता इह तु धनुःशतपञ्चकमेव, एवमन्यदपि नानात्वमभ्यूह्यम् ।
'मणुस्सठिई जाणियव्य'त्ति तिर्यस्तिथिर्जधन्याऽन्तर्मुहूर्तमुक्ता मनुष्यगमेषु तु मनुष्यस्थितिज्ञातव्या साचजधन्या द्वितीयादिगामिनां वर्षपृथकत्वमुत्कृष्टा तु पूर्वकोटीति।
सप्तमपृथिवीप्रथमगमे तेत्तीसं सागरोवमाई पुचकोडीए अमहियाईति इहोत्कृष्टः कायसंवेध एतावन्तमेव कालं भवति सप्तमपृथिवीनारकस्य तत उद्वृत्तस्य मनुष्येष्वनुत्पादेन भवद्वयभावेनैतावत एव कालस्य भावादिति ॥
शतकं-२४ उद्देशकः-१ समाप्तः
-शतकं-२४ उद्देशकः-२:वृ. व्याख्यातःप्रथमोद्देशकः अथ द्वितीयो व्याख्यायते, सम्बन्धस्तुजीवपदेइत्यादिपूर्वोक्तगाथानिदर्शित एव, एवं सर्वोद्देशकेष्वपि, अस्य चेदमादिसूत्रम्
मू. (८४३) रायगिहे जाव एवं वयासी-असुरकुमाराणं भंते! कओहिंतो उववनंति किं नेरइएहितो उवव० तिरि० मणु० देवेहिंतो उववजंति ?, गोयमा ! नो नेवइएहिंतो उवव० तिरि० मणुस्सेहितो उवव० नोदेवेहितोउवव० एवं जहेव नेरइयउद्देसए जावपञ्जत्तअसन्निपंचिंदितिरिक्खजोणिएणं भंते!जे भविए असुरकुमारेसुउववजित्तए से गंभंते केवतिकालद्वितीएस उववजेजा?, गोयमा! जहन्नेणंदसवाससहस्सद्वितीएसुउक्कोसेणंपलिओवमस्स असंखेज्जइभागद्वितीएसु उवव०, ते णं भंते ! जीवा एवं रयणप्पभागमगसरिसा नववि गमा भाणियचा नवरं
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only
For