________________
शतकं-२०, धर्गः-, उद्देशकः-९
'कहं सीहा गइत्ति कीध्दशी शीघ्रा ‘गति' गमनक्रिया 'कहं सीहे गइविसए'त्ति कीदृशः शीघ्रो गतिविषयः, शीघ्रत्वेन तद्विषयोऽप्युपचारात् शीघ्र उक्तः, 'गतिविषयः' गतिगोचरः?, गमनाभावेऽपि शीघ्रगतिगोचरभूतं क्षेत्रं किम्? इत्यर्थः, 'अयन'मित्यादि, अयं जम्बुद्वीप एवंभूतो भवतिततश्च देवेण'मित्यादि हव्वमागच्छेन्जा' इत्यत्रयथा शीघ्राऽस्यदेवस्य गतिरित्ययंवाक्यशेषोश्यः
मू. (८०२) से केणतुणं भंते! एवं वुच्चइ जंघाचारणे २?, गोयमा! तस्स णं अट्टमंअटेणं अनिखित्तेणं तवोकम्मेणं अप्पाणं भावमाणस्स जंघाचारणलद्धी नाम लद्धी समुप्पजति, से तेणद्वेणं जाव जंघाचारणे २ ।
जंघाचारणस्स णं भंते ! कहं सीहा गति कहं सीहे गतिविसए प०?, गोयमा! अयन्नं जंबुद्दीवे २ एवं जहेव विज्ञाचारणस्स नवरं तिसत्तखुत्तो अणुपरियहित्ताणं हब्वमागच्छेज्जा जंघाचारणस्स णं गोयमा! तहा सीहा गती तहा सीहे गतिविसए प० सेसंतंचेव।
जंघाचारणस्स णं भंते ! तिरियं केवतिए गतिविसए प०?, गोयमा ! से णं इओ एगेणं उप्पाएण रुयगवरे दीवे समासरणं करेति रुयग० २ तहिं चेइयाइं वंदइ तहिं चे० २ तो पडिनियत्तमाणे वितिएणं उप्पाएणं नंदीसरवरदीवे समोसरणं करेति नंदी० २ तहिं चेइयाई वंदइ तहिं चेइयाई वं २ इहमागच्छइ २ इहं चेइयाइं वंदइ, जंघाचारणस्स णं गो० ! तिरियं एवतिए गइविसए पं०।
जंघाचारणस्स णं भंते ! उद्धं केवतिए गतिविसए पन्नत्ते?, गोयमा ! से णं इओ एगेणं उप्पाएणं नंदनवणे समोसरणं करे नंदनवने २ तहिं घेइयाई वंदति तहिं २ इह आगच्छइ २ इह चेइयाई वंदति । जंघाचारणस्स णं गोयमा ! उड़ एवतिए गतिविसए पं०, से णं तस्स ठाणस्स अनालोइ- यपडिकंते कालं करेइ नस्थि तस्स आराहणा से णं तस्स ठाणस्स आलोइयपडिक्कते कालं करेति अस्थि तस्स आराहणा, सेवं भंते ! सेवं भंते! जाव विहरइ ।।
वृ, 'सेणंतस्स ठाणस्से'त्यादि,अयमत्र भावार्थः-लब्ध्युपजीवनंकिल प्रमादस्तत्र चासेविते अनालोचितेन भवति चारित्रस्याराधना, तद्विराधकश्चनलभतेचारित्राराधनाफलमिति, यच्चेहोक्तं विद्याचारणस्य गमनमुत्पादद्वयेन आगमनं चैकेनजङ्घाचारणस्० तुगमनमेकेनागमनंच द्वयेनेति तल्लब्धिस्वभावात्, अन्ये त्वाहुः-विद्याचारणस्यागमनकाले विद्याऽभ्यस्ततरा भवतीत्येकेनागमन गमने तु न तथेति द्वाभ्यां, जङ्घाचारणस्य तु लब्भिरुपजीव्यमानाऽल्पसामर्थ्या भतीत्यागमन द्वाभ्यां गमनं त्वेकेनैवेति ॥
शतकं-२० उद्देशकः-९ समाप्तः
- शतकं-२० उद्देशकः-१०:वृ.नवमोद्देशकेचारणा उक्तास्तेच सोपक्रमायुषइतरेचसंभवन्तीतिदशमेसोपक्रमादितया जीवा निरूप्यन्त इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
मू. (८०३) जीवा णं भंते ! किं सोवक्कमाउया निरुवक्कमाउया ?, गोयमा ! जीवा सोवक्कमाउयावि निरवक्कमाउयावि।
नेरइया णं पुच्छा, गोयमा ! नेरइया नो सोवक्कमाउया निरुवकमाउया, एवं जाव -15 120
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org