________________
२२४
भगवतीअङ्गसूत्रं (२) १६/-११-१४/६९० मू. (६९०) उदहिकुमारा णं भंते ! सव्वे समाहारा० एवं चेव, सेवं० ।। मू. (६९१) एवं दिसाकुमारावि मू. (६९२) एवं थणियकुमाराऽवि, सेवं भंते ! जाव विहरइ । वृ, 'दीवे'त्यादि । एवमन्यदप्युद्देशकत्रयं पाठयितव्यमिति ॥
शतकं-१६ : उद्देशकाः ११-१२-१३-१४ समाप्तानि ॥१॥ सम्यकश्रुताचारविवर्जितोऽप्यहं, यदप्रकोपात्कृतवान् विचारणाम् । अविघ्नमेतां प्रति षोडशं शतं, वाग्देवता सा भवताद्वरप्रदा ।।
शतकं-१६ समाप्त मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे पोडशकशतस्य अभयदेवसूरि विरचिता टीका समाप्ता ।
(शतकं-१७) वृ. व्याख्यातं षोडशंशतंअथक्रमायातं सप्तदशमारभ्यते, तस्य चादावेवोद्देशकसङ्ग्रहाय
गाथा
___ मू. (६९३) नमो सुयदेवयाए भगवईए। मू. (६९४) कुंजर संजय सेलेसि किरिय ईसाण पुढविदग वाउ ।
एगिदिय नाग सुवन विजु वायु ऽग्गि सत्तरसे ॥ वृ, 'कुंजरे'त्यादि,तत्र कुंजर'त्ति श्रेणिकसूनोः कूणिकराजस्य सत्कउदायिनामा हस्तिराजस्तत्प्रमुखार्थाभिधायकत्वात् कुञ्जर एव प्रथमोद्देशक उच्यते, एवं सर्वत्र ।
'संजय'त्ति संयताद्यर्थप्रतिपादको द्वितीयः२ 'सेलेसित्तिशैलेश्यादिवक्तव्यतार्थस्तृतीयः ३ 'किरियत्ति क्रियाद्यर्थाभिधायकश्चतुर्थः ४ । 'ईसाण'त्ति ईशानेन्द्रवक्तव्यतार्थ पञ्चमः ५ 'पुढवि'त्ति पृथिव्यर्थ षष्ठः ६ सप्तमश्च ७ 'दग'त्ति अकायार्थोऽष्टमो नवमश्च ९।
'वाउ'त्ति वायुकायार्थो दशम एकादशश्च ११ एगिदिय'त्ति एकेन्द्रियस्वरूपार्थो द्वादशः १२ 'नाग'त्ति नागकुमारवक्तव्यतार्थःयोदशः १३।
'सुवन्न'त्ति सुवर्णकुमारार्थानुगतश्चतुर्दशः १४ विज्जु त्तिविद्युत्कुमाराभिधायकः पञ्चदशः १५ वाउ'त्ति वायुकुमारवक्तव्यतार्थषोडश १६ अग्गि'त्ति अग्निकुमारवक्तव्यतार्थ सप्तदशः १७ । 'सत्तरसे'त्ति सप्तदशशते एते उद्देशका भवन्ति ।
-शतकं-१७ उद्देशक:-१:मू. (६९५) रायगिहे जाव एवं वयासी-उदायी णं भंते ! हस्थिराया कओहिंतो अनंतरं उव्वट्टित्ता उदायिहत्थिरायत्ताए उववन्नो?, गोयमा! असुरकुमारहितो देवेहितो अनंतरंउव्यट्टित्ता उदायिहत्थिरायत्ताए उववन्ने ।
उदायी णं भंते! हस्थिराया कालमासे कालं किच्चा कहिं गच्छिहिति कहिं उववजिहिति? गोयमा ! इमीसेणं रयणपभाए पुढवीए उक्कोससागरोवमद्वितीयंसि निरयावासंसि नेरइयत्ताए उववजिहिति । सेणंभंते! तओहिंतो अनंतरं उव्वट्टित्ता कहिंग० कहिउ०?, गोयमा! महाविदेहे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org