________________
२६५
शतकं-५, वर्गः-, उद्देशकः-९ ॥१॥ “सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिनस्स।
___ मज्झिमगाण जिणाणं कारणजाए पडिक्कमणं ।।"ति।। अनन्तरं देवलोएसुउववना । इत्युक्तमतो देवलोकनरूपणसूत्रम्-'कतिविहाण"मित्यादि
मू. (२६८) कतिविहा णं भंते ! देवलोगा पन्नत्ता ?, गोयमा ! चउबिहा देवलोगा पन्नत्ता, तंजहा-भवणवासीवाणमंतरजोतिसियवेमानियभेदेण, भवणवासी दसविहा वाणमंतरा अट्ठविहा जोइसिया पंचविहा वेमानिया दुविहा। मू. (२६९) किमियं रायगिहंति य उज्जोए अंधयार समए य ।
पासंतिवासि पुच्छा रातिदिय देवलोगा य । मू. (२७०)
सेवं भंते ! २ ति।। शतकं-५ उद्देशकः-९ समाप्तः
-शतकं-५ उद्दशेकः-१०:वृ. अनन्तरोद्देशकान्ते देवा उक्ता इति देवविशेषभूतं चन्द्रं समुद्दिश्य दशमोद्देशकमाह, तस्य चेदं सूत्रम्
मू. (२७१) तेणं कालेणं तेणं समएणं चंपानामं नयरी जहा पढमिल्लो उद्देसओ तहा नेयव्वो एसोवि, नवरं चंदिमा भानियव्वा ।। दृ. 'तेणं कालेण'मित्यादि, एतच्च चन्द्राभिलापेन पञ्चमशतकप्रथमोद्देशकवन्नेयमिति ।।
शतकं-५ उद्देशकः-१० समाप्तः श्रीरोहणानेरिव पञ्चमस्य, शतस्य देशानिव साधुशब्दान् । विभिद्य कुश्येव बुधोपदिष्टया, प्रकाशिताः सन्मनिवन्मयाऽर्थाः ॥१॥
शतकं-५ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरिविरचिता भगवतीअङ्गसूत्रे सप्तमशतकस्य टीका परिसमाप्ता ।
(शतकं-६) वृ. व्याख्यातं विचित्रार्थं पञ्चमं शतं, अथावसरायातं तथाविधमेव षष्ठमारभ्यते, तस्य चोद्देशकार्थःसङ्ग्रहणी गाथेयम्मू. (२७२) वेयण १ आहार २ महस्सवे य ३ सपएस ४ तमुए य ५।
भविए ६ साली७ पुढवी ८ कम्म ९ अन्नउत्थी १० दस उद्वगंमि सए ।
वृ. 'वेयणे’त्यादि, तत्र 'वेयण'त्ति महावेदनो महानिर्जर इत्याद्यर्थ:प्रतिपादनपरः प्रथमः १ 'आहार'त्ति आहाराद्यर्थाभिधायको द्वितीयः २ 'महस्सवे य'त्ति महाश्रयवस्य पुद्गला बध्यन्ते इत्याद्यर्थाभिधानपरस्तृतीयः ३ ‘सपएस'त्ति सप्रदेशोजीवोऽप्रदेशोवाइत्याद्यर्थाभिधायकश्चतुर्थः४ 'तमुएयत्तितमस्कायार्थःनिरूपणार्थः पञ्चमः ५। भविए'त्तिभव्योनारकत्वादिनोत्पादस्य योग्यस्तद्वक्तव्यताऽनुगतः षष्ठः ६ 'सालि'त्तिशाल्यादिधान्यवक्तव्यताऽऽश्रितः सप्तमः ७ 'पुढवित्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org