________________
शतकं-२०, वर्गः-, उद्देशकः-८
३०३ घृ.व्यवच्छेदाधिकारादेवेदमाह-'जंबुद्दीवेण'मित्यादि, देवाणुप्पियाणं तियुष्माकंसम्बन्धि 'अत्थेगइयाणं संखेनं कालं'तिपश्चानुपूर्व्या पार्श्वनाथादीनां सङ्ख्यातं कालं 'अत्थेगइयाणंसंखेजें कालं'ति ऋषभादीनाम्। ।
मू. (७९७) जंबुद्दीवेणंभंते! दीवेभारहे वासे इमीसे ओसप्पिणीए देवाणुप्पयाणं केवतियं कालं तित्थे अणुसज्जिस्सति?, गोयमा! जंबुद्दीवेर भारहे वासे इमीसे ओसप्पिणीएममंएगवीसं वाससहस्साई तित्थे अणुसज्जिस्सति।
मू. (७९८) जहा णं भंते ! जंबुद्दीवे २ भारहे वासे इसीसे ओसप्पिणीए देवाणुप्पियाणं एक्कचीसं वाससहस्साई तित्यं अणुसिजस्सति तहाणं भंते जंबुद्दीवे २ भारहे वासे आगमेस्साणं चरिमतित्वगरस्स केवतियं कालं तित्थे अणुसज्जिस्सति?
गोयमा! जावतिए णं उसभस्स अरहओ कोसलियस्स जिनपरियाएएवइयाणं संखेनाई आगमेस्साणं चरिमतित्थगरस्स तित्थे अणुसजिस्सति ।। .
वृ. 'आगमेस्साणं'तिआगमिष्यतां-भविष्यतांमहापद्मादीनां जिनानां कोसलियस्स'त्ति कोशलदेशे जातस्य 'जिनपरियाए'त्ति केवलिपर्यायः सच वर्षसहस्रन्यूनं पूर्वलक्षमिति ।।
मू. (७९९) तित्थं भंते ! तित्यं तित्थगरे तित्थं ?, गोयमा! अरहा ताव नियमंतित्थकरे तित्थं पुण चाउवनाइन्ने समणसंघो, तं०-समणा समणीओ सावया सावियाओ।। - वृ. तीर्थप्रस्तावादिदमाह-'तित्थं भंते !' इत्यादि, 'तीर्थं' सझरूपं भदन्त ! 'तित्थं ति तीर्थशब्दवाच्यं उत तीर्थकरः 'तीर्थं तीर्थशब्दवाच्यः? इतिप्रश्नः, अनोत्तरम्-'अर्हन् तीर्थकरस्तावत् 'तीर्थङ्करः' तीर्थप्रवर्त्तयिता न तु तीर्थं, तीर्थं पुनः 'चाउवनाइन्ने समणसंघेति चत्वारो वर्णा यत्र स चतुर्वर्णः स चासावाकीर्णश्चक्षमादिगुणैाप्तश्चतुर्वर्णाकीर्णः, क्वचित् 'चाउवन्ने समणसंधे'त्ति पठ्यते, तन्त्र व्यक्तमेवेति। ... मू. (८००) पवयणं भंते ! पवयणं पावयणी पवयणं?, गोयमा ! अरहा ताव नियम पावयण पवयणं पुन दुवालसंगे गणिपिडगे तं०-आयारो जाव दिहिवाओ।
जे इमे भंते ! उग्गा भोगा राइना इक्खागा नाया कोरव्वा एए णं अस्सिं धम्मे ओगाहंति अस्सिं २ अडविहं कम्मरयमलं पवाहेति पवा० तओ पच्छा सिझंति जाव अंतं करेंति?, हता गोयमा! जे इमे उग्गा भोगा तं चेव जाव अंतं करेंति। अत्थेगइया अवयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति।
कइविहाणं भंते ! देवलोया पं?, गोयमा! चउब्विहा देवलोया पं० तं०-भवणवासी वाणमंतरा जोतिसिया वेमाणिया । सेवं भंते २ ति॥
वृ.उक्तानुसार्येवाह-'पवयणंभंते!' इत्यादिप्रकर्षेणोच्यतेऽभिधियमनेनेतिप्रवचनम्आगमस्तद् भदन्त! 'प्रवचन' प्रवचनशब्दवाच्यंकाक्वाऽध्येतव्यम् उत 'प्रवचनी' प्रवचनप्रणेता जिनः प्रवचनं, दीर्घता च प्राकृतत्वात् ।
प्राक् श्रमणादिस इत्युक्तं श्रमणाश्चोग्रादिकुलोत्पन्ना भवन्ति ते च प्रायः सिद्धान्तीति दर्शयन्नाह-'जे इमे'इत्यादि, 'अस्सि धम्मे'त्ति अस्मिन्नैपॅन्थे धर्मे इति ।।
शतकं-२० उद्देशकः-८ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org