________________
शतकं-६, वर्गः-, उद्देशकः-४
२७७
पम्हलेससुक्कलेस्साएजीवादिओहिओ तियभंगो, अलेसीहिंजीवसिद्धेहिं तियभंगोमणुस्से छभंगा, सम्मद्दिष्टिहिं जीवाइतियभंगो, विगलिदिएसु छब्भंगा, मिच्छदिद्विहिं एगिदियवजो तियभंगो सम्मामिच्छदिहिहिं छल्भंगा, संजएहिं जीवाइओ तियभंगो, असंजएहिं एगिदियवजो तियभंगो, संजयासंजएहिं तियभंगो जीवादिओ।
नोसंजयनोअसंजयनोसंजयासंजय जीवसिद्धेहिं तियभंगो, सकसाईहिं जीवादिओ तियभंगो, एगिदिएसु अभंगकं, कोहकसाईहिं जीवएगिदियवजो तियभंगो, देवेहिं छब्भंगा, मानकसाईमायाकसाई जीवेगिंदियवञ्जो तियभंगो।
नेरतियदेवेहिं छब्भंगा, लोभकसाईहिं जीवेगिंदियवजो तियभंगो, नेरितएसु छन्भंगा, अकसाईजीवमणुएहिं सिद्धेहिं तियभंगो, ओहियनाणे आभिनिबोहियनाणे सुयनाणे जीवादिओ तियभंगो विगलिदिएहिं छन्भंगा।
ओहिनाणेमणकेवलनाणेजीवादिओतियभंगो, ओहिए अन्नाणेमतिअन्नाणे सुयअन्नाणे एगिदियवजो तियभंगो, विभंगनाणे जीवादिओ तियभंगो।
___ सजोगी जहा ओहिओमनजोगी वयजोगी कायजोगी जीवादिओतियभंगो नवरं कायजोगी एगिदिया तेसु अभंगकं।
अजोगी जहा अलेसा, सागारोवउत्ते अनागारोवउत्तेजीवएगिदियवजो तियभंगो सवेयगा य जहा सकसाई, इथिवेयगपुरिसवेयगनपुंसगवेयगेसु जीवादिओ तियभंगो, नवरं नपुंसगवेदे एगिदिएसु अभंगयं, अवेयगा जहा अकसाई।
ससरीरी जहा ओहिओ, ओरालियवेउब्वियसरीराणं जीवएगिदियवज्जो तियभंगो, आहारगसरीरे जीवमणुएसु छट्भंगा, तेयगकम्मगाणं जहा ओहिया, असरीरेहिं जीवसिद्धेहिं तियभंगो।
___ आहारपञ्जत्तीए सरीरपज्जत्तीए इंदियपजतीए आणापाणुपजत्तीए जीवएगिंदियवज्जो तियभंगो, भासमनपजत्तीए जहा सन्नी, आहारअपजत्तीए जहा अनाहारगा, सरीरअपञ्जत्तीए इंदियअपजत्ती आणापाणअपज्जत्तीए जीवेगिंदियवजो तियभंगो । नेरइयदेवमणुएहि छन्भंगा, भासामणअपञ्जत्तीए जीवादिओ तियभंगो, नेरइयदेवमणुएहिं छब्मंगा ।।
वृ. 'जीवे ण' मित्यादि, 'कालाएसेणंति कालप्रकारेण कालमाश्रित्येत्यर्थः 'सपएसे'त्ति सविभागः 'नियमा सपएसे'त्ति अनादित्वेन जीवस्यानन्तसमयस्थिकत्वात् सप्रदेशता, यो ह्येकसमयस्थिति सोऽप्रदेशः द्वयादिसमयस्थितस्तु सप्रदेशः, इह चानया गाथया भावना कार्या ॥१॥ “जो जस्स पढमसमए वट्टति भावस्स सो उ अपदेसो।
अन्नम्मि वट्टमाणो कालाएसेण सपएसो ।" नारकस्तु यः प्रथमसमयोत्पन्नः सोऽप्रदेशः द्वयादिसमयोत्पन्नः पुनः सप्रदेशोऽत उक्तं 'सियसप्पएसे सिय अप्पएसे' एष तावदेकत्वेन जीवादिसिद्धावसानः षड्विंशतिदण्डकः कालतः सप्रदेशत्वादिना चिन्तितः, अथायमेव तथैव पृथक्त्वेन चिन्त्यते-'सव्वेविताव होज्ज सपएस'त्ति उपपातविरहकालेऽसङ्ख्यातानां पूर्वोत्पन्नानां भावात्सर्वेऽपि सप्रदेशा भवेयुः, तथा पूर्वोत्पन्नेषु मध्ये यदैकोऽप्यन्यो नारक उत्पद्यते तदा तस्य प्रथमसमयोत्पन्नत्वेनाप्रदेशत्वात् शेषाणां च For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
For P