SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ शतकं-२४, वर्गः-, उद्देशकः-२० ___ ३४९ अणुबंधा पुव्वभणिया, एवं नववि गमगा उवजुंजिऊण भाणियव्वा, एवंजाव छट्ठपुढवी, नवरं ओगाहणा लेस्सा ठिति अणुबंधो संवेहो य जाणियव्वा । अहेसत्तमपुढवीनेरइए णं भंते ! जे भविए एवं चैव नव गमगा नवरं ओगाहणा लेस्सा ठितिअणुबंधा जाणियब्वा, संवेहो भवादेसेणं दोभवग्गहणाइंउक्कोसेणंछब्भवग्गहणाईकालादेसेणं जह० बावीसंसागरोवमाइं अंतोमुत्तममहियाइंउक्कोसेणंछावळिसागरोवमाईतिहिं पुव्वकोडीहिं अमहियाईएवतियं० आदिल्लएसुछसुवि गमएसुजहन्नेणंदोभवग्गहणाइंउक्कोसेणंछ भवग्गहणाई पच्छिल्लएसुतिसु गमएसु जहन्नेणं दो भवग्गहणाई उक्कोसेणं चत्तारि भवग्गहणाई। __ लद्धी नवसुवि गमएसु जहा पढमगमए नवरं ठितीविसेसो कालादेसो य बितियगमएसु जहन्नेणं बावीसं सागरोवमाइं अंतोमुत्तमभहियाई उक्कोसेणं छावठिं सागरोवामाइं तिहिं अंतोमुत्तेहिमभहियाइं एवतियं कालं तइयगमए जहन्नेणं बावीसं सागरोवमाई पुवकोडीए अब्भहियाइं उक्कोसेणं छावढेि सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाइं चउत्थंगमे जहन्नेणं बावीसं सागरोवमाइं अंतोमुत्तममहियाइं उक्कोसेणं छावहिं सागरोवमाई तिहिं पुवकोडीहिं अन्भहियाई। पंचमगमए जहन्नेणं वावीसं सागरोवमाइं अंतोमुत्तमभहियाई उक्कोसेणं छावहिं सागरोवमाइंतिहिं अंतोमुहुत्तेहिं अब्भहियाइंछडगमए जहन्नेणं वावीसंसागरोवमाइंपुव्वकोडीहिं अमहियाई उक्कोसेणं छावहिं सागरोवमाईतिहिं पुवकोडीहिं अब्भहियाई सत्तमगमए जहन्नेणं तेत्तीसं सागरोवमाइं अंतोमुत्तमब्भहियाई उक्कोसेणं छावहि सागरोवमाइं दोहिं पुचकोडीहिं अब्भहियाइं अट्ठमगमए जह० तेत्तीसं सागरोवमाइं अंतोमुत्तमभहियाई उक्कोसेणं छावडिं सागरोवमाइंदोहिं अंतोमुत्तेहिं अन्भहियाइंनवमगमए जहन्नेणं तेत्तीसं सागरोवमाइंपुव्वकोडीहिं अब्भहियाइं उक्कोसेणं छावढेि सागरोवमाइं दोहिं पुब्बकोडीहिं अब्भहियाई एवतियं ९ । जइ तिरिक्खजोणिएहिंतो उवव० किं एगिदियतेरिक्खजोणिएहितो एवं उववाओ जहा पुढविकाइयउद्देसए जाव पुढविकाइए णं भंते ! जे भविए पंचंदियतिरिक्खजो० उवव० से णं भंते ! केवति०?, गोयमा ! जहन्नेणं अंतोमुत्तहितिएसु उक्कोसेणं पुवकोडीआउएसु उवव०, तेणंभंते! जीवा एवं परिमाणादीया अणुबंधपञ्जवसाणा जव अप्पणो सट्टाणे वत्तव्वया सच्चेव पंचिंदियतिरिक्खजोणिएसुविउववजमाणस्स भाणियव्वा नवरं नवसुवि गमएसुपरिमाणे जहन्नेणं एको वा दो वा तित्रि वा उक्कोसेणं संखे० असंखे० वा उववनंति भवादेसेणवि नवसुवि गमएसु जहन्नेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई, सेसं तं चेव कालादेसेणं उभओ ठितीए करेजा। जइ आउक्काइएहिंतो उववञ्जइएवं आउकाइयाणवि एवंजाव चउरिदिया उववाएयब्वा, नवरं सव्वत्थ अप्पणो लद्धी भाणियव्वा, नवसुवि गमएसु भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई कालादेसेणं उभओ ठितीं करेजा सव्वेसिं सव्वगमएसु, जहेव पुढविकाइएसु उववञ्जमाणाणं लद्धी तहेव सव्वत्थ ठिति संवेहं च जाणेजा। जई पंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं सन्निपंचिंदियतिरिक्खजोणि उवव० असन्निपंचिंदियतिरिक्खजोणि० उवव०?, गोयमा! सनिपंचिंदिय असन्निपंचिंदियभेओजहेव For Private & Personal Use Only Jain Education International For Pri www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy