SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं (२) २४/-/१८/८५४ प्रथमादिगचतुष्कसंवेधस्तु भवादेशोनोत्कर्षतः सङ्ख्यातभवग्रहणरूपः कालादेशेन तु सङ्ख्यातकालरूप इति । ३४८ शतकं - २४ उद्देशकः - १८ समाप्तः -: शतकं - २४ उद्देशकः १९ : मू. (८५५) चउरिंदिया णं भंते! कओहिंतो उवव० जहा तेइंदियाणं उद्देसओ तहेव चउरिंदियाणवि नवरं ठितिं संवेहं च जाणेज्जा । सेवं भंते! सेवं भंतेत्ति ॥ वृ. एकोनविंशे न लेख्यमस्ति । विंशतितमे तु लिख्यते शतकं - २४ उद्देशकः १९ समाप्तः - -: शतकं - २४ उद्देशकः २०: मू. (८५६) पंचिंदियतिक्खजोणिया णं भंते! कओहिंतो उववज्रंति ? किं नेरइय० तिरिक्ख० मणुस्स० देवेहिंतो उवव० ?, गो० ! नेरइएहिंतो उवव० तिरिक्ख० मणुस्से उव० । जइ नेरइएहिंतो उव० किं रयणप्पभपुढविनेरइएहिंतो उव० जाव अहेसत्तमपुढविनेरइएहिंतो उवव० ?, गो० ! रयणप्पभपुढविनेरइएहिंतो उवव० जाव अहेस्त्तम पुढवि नेरइएहिंतो०, रयणप्पभपुढविनेरइए णं भंते! जे भविए पंचिंदियतिरिक्खजोगिएसु उवव० से णं भंते! केवइकालट्ठितिएसु उवव० ?, गोयमा ! जहनेणं अंतोमुहुत्तट्ठितीएस उक्कोसेणं पुव्वकोडिआएसु उवव० ते णं भंते! जीवा एगमएणं केवइया उवव० ?, एवं जहा असुरकुमाराणं वत्तव्वया नवरं संघयणे पोग्गला अनिट्ठा अकंता जाव परिणमंति, ओगाहणा दुविहा प०, तं०- भवधारणिज्जा उत्तरवेउच्विया, तत्थ णं जा सा भवधारणिज्जा सा जह० अंगुलस्स असंखेज्जइभागं उक्कोसेणं सत्त धणू तित्रिरयणीओ छचंगुलाई । तत्थणं जा सा उत्तरवेउब्विया सा जहत्रेणं अंगुलस्स संखेज्जइभागं उक्को० पन्नरस धणूइं अड्डा जाओ रयणीओ, तेसि णं भंते! जीवाण सरीरगा किंसंठिया प० ?, गोयमा ! दुविहा पं०, तं०- भवधारणि० उत्तरवेउच्विया य तत्थ णं जे ते भव० ते हुंडसंठिया प०, तत्थ णं जे ते उत्तरवेउब्विया तेवि हुंडसंठिता प०, एगा काउले० प०, समुग्धाया चत्तारि मो इत्थि० नो पुरिसवेदगा नपुंसगवेदगा, ठिती जहत्रेणं दसवाससहस्साइं उक्कोसेणं सागरोपमं एवं अणुबंधोवि, सेसं तहेव । भवादेसेणं जह० दो भवग्गहणां उक्कोसेणं अट्ठ भवग्गहणाई कालादे जहनेणं दसवाससहस्साइं अंतोमुहुत्तमम्भहियाइं उक्कोसेणं चत्तारि सागरोवमाई चउहिं पुव्वकोडीहिं अब्भहियाई एवतियं०, सो चेव जहन्नकालट्ठितीएसु उववन्नो जहन्त्रेणं अंतोमुहुत्तट्ठितीएसु उववनो उक्कोसेणवि अंतो- मुहुत्तद्वितीएसु अवसेसं तहेव, नवरं कालादेसेणं जहन्त्रेणं तहेव उक्कोसेणं चत्तारि सागरोवमाइं चउहिं अंतोमुहुत्तेहिं अब्भहियाई एवतियं कालं २ । एवं सेसावि सत्त गमगा भाणियव्वा जहेव नेरइयउद्देसए सन्निपंचिंदिएहिं समं नेरइयाणं मज्झिमएसु य तिसुवि गमएसु पच्छिमएस तिसुवि गमएस ठितिनाणत्तं भवति, सेसं तं चैव सव्वत्थ ठितिं संवेहं च जाणेज्जा ९ । सक्करप्पभापुढविनेरइए णं भंते! जे भविए एवं जहा रयणप्पभाए नव गमका तहेव सक्करम्पभाएवि, नवरं सरीरोगाहणा जहा गाहणासंठाणे तिन्नि नाणा तिन्नि अन्नाणा नियमं ठिती Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy