________________
३७४
भगवतीअङ्गसूत्रं (२) २५/-/३/८७१ संठाणा किंसंखेजा० ? पुच्छा, गोयमा! नो संखे० नो असं० अनता, वट्टा संठाणा एवं चैवजाव आयता।
एवं पुनरवि एकेकेणं संठाणेणं पंचवि चारेयव्वा जहेब हैडिल्ला जाव आयताणं एवं जाव अहेसत्तमाए एवं कप्पेसुवि जावईसीपब्माराए पुढवीए।
वृ. 'कइण'मित्यादि, इहषष्ठसंस्थानस्य तदन्यसंयोगनिष्पनत्वेनाविवक्षणात् पञ्चेत्युक्तम् अथ प्रकारान्तरेण तान्याह
“जत्थ णमित्यादि, किल सर्वोऽप्ययं लोकः परिमण्डलसंस्थानद्रव्यैर्निरन्तरं व्याप्तस्तत्र चकल्पनयायानि २ तुल्यप्रदेशावगाहीनितुल्यप्रदेशानितुल्यवर्णादिपर्यवाणिच परिमण्डलसंस्थानवन्तिद्रव्याणि तानि तान्येकपङ्कयां स्थाप्यन्ते, एकमेकैकजातीयेप्वेकैकपङ्क्त्यामौत्तराधर्येण निक्षिप्यमाणेष्वल्पहुत्वभावाद्यवाकारः परिमण्डलसंस्थानसमुदायो भवति ।
तत्र किलजघन्यप्रदेशिकद्रव्याणांवस्तुस्वभावेन स्तोकस्वादाधापङ्कितईस्वाततःशेषाणां क्रमेणबहुबहुतरत्वाद्दीर्घदीर्घतरा ततः परेषांक्रमेणाल्पतरत्वात् ह्रस्वह्रस्वतरैवयावदुत्कृष्टप्रदेशानामल्पतमत्वेन हस्वतमेत्येवं तुल्यैस्तदन्यैश्च परिमण्डलद्रव्यैर्यवाकारं क्षेत्रं निष्पाद्यत इति, इदमेवाश्रित्योच्यते।
'जत्थ'त्ति यत्र देशे 'एगे'त्ति एकं परिमंडले'त्ति परिमण्डलं संस्थानं वर्त्तत इति गम्यते, 'जवमझे'त्तियवस्येव मध्यं-मध्यभागोयस्य विपुलत्वसाधत्तियवमध्यंयवाकारमित्यर्थः, तत्र यवमध्ये परिमण्डलसंस्थानानि-यवाकारनिर्वर्त्तकपरिमण्डलसंस्थानव्यतिरिक्तानि किं सङ्ख्यातानि?
इत्यादिप्रश्नः उत्तरं त्वनन्तानि यवाकारनिवर्तकेभ्यस्तेषामनन्तगुणत्वात् तदपेक्षया च यवाकारनिष्पादकानामनन्तगुणहीनत्वादिति ॥पूर्वोक्तामेव संस्थानप्ररूपणांरलप्रभादिभेदेनाह'जत्थे' त्यादि सूत्रसिद्धम् । अथ संस्थानान्येव प्रदेशतोऽवगाहतश्च निरूपयन्नाह
मू. (८७२) वट्टे णं भंते ! संठाणे कतिपदेसिए कतिपदेसोगाढे प०?, गोयमा ! वट्टे संठाणे दुविहे प०-घणवट्टे य पयरवट्टे य, तत्थणंजे से पययरवट्टे से दुविहे प० त०-ओयपएसे य जुम्मपएसे य, तत्थ णं जे से ओयपएसिए से जहन्नेणं पंचपएसिए पंचपएसोगाढे उक्कोसेणं अनंतपएसिए असंखेजपएसोगाढे।
तत्थ णं जे से जुम्मपएसिए से जहन्नेणं बारसपएसिए बारसपएसोगाढे उक्कोसेणं अनंतपएसिए असंखेजपएसोगाढे, तत्थ णं जे से घणवटे से दुविहे प०, तं०-ओयपएसिए य जुम्मपएसिए य।
तत्थणंजे सेओयपएसिए सेजह सत्तपएसिएसत्तपएसोगाढे प० उक्कोसेणंअनंतपएसिए असंखेजपएसोगाढेप०, तत्थणंजे से जुम्मपएसिए से जहन्नेणं बत्तीसपएसिए बत्तीसपएसोगाढे प०, उक्कोसेणं अनंतपएसिए असंखेज्जपएसोगाढे।
तेसिंणं भंते! संठाणे कतिपदेसिए कतिपदेसोगाढे प०?, गोयमा! तसेणं संठाणे दुविहे पं० तं० घणतंसे य पयरतंसे य, तत्थ णंजे से पयरतंसे से दुविहे पं०, तं०-ओयपएसिए य जुम्मपएसि य, तत्थ णं जे से ओयपएसिए से जह० तिपएसिए तिपएसोगाढे प० उक्कोसेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org