________________
२८३
शतकं-२०, वर्गः,, उद्देशकःमू. (७७९) बेइंदिय १ मागासे २ पाणवहे ३ उवचए ४ य परमाणू ५ /
अंतर ६ बंधे ७ भूमी ८ चारण ९ सोवक्कमा १० जीवा ।। वृ.तत्र वेइंदिय'त्तिद्वीन्द्रियादिवक्तव्यताप्रतिबद्धःप्रथमोद्देशको द्वीन्द्रियोद्देशक एवोच्यत इत्येवमन्यत्रापि, 'आगासे'त्ति आकाशाद्यर्थोद्वितीयः, पाणवहे'त्तिप्राणातिपाताद्यर्थपरस्तृतीयः, 'उवचए'त्तिश्रोत्रेन्द्रि-याद्युपचरर्थश्चतुर्थः । परमाणुवक्तव्यतार्थः पञ्चमः,
'अंतर'त्तिरलप्रमाशर्करप्रभाद्यन्तरालवक्तव्यतार्थः षष्टः, 'बंधे त्तिजीवप्रयोगादिबन्धार्थ सप्तमः, भूमी तिकमाकर्मबूम्यादिप्रतिपादनार्थोऽष्टमः, 'चारण'त्ति विद्याचारणाद्यर्थोनवमः, 'सोवकमा जीव'त्ति सोपक्रमायुषो निरुपक्रमायुषश्च जीवा दशमेवाच्या इति ।
मू. (७८०) रायगिहे जाव एवं वयासी-सिय भंते ! जाव चत्तारि पंच बेंदिया एगयओ साहारणसरीरं बंधंति २ तओ पच्छा आहारेति वा परिणामेति वा सरीरं वा बंधति?, नो तिणढे समटे, बेंदिया णं पत्तेयाहारा पत्तेयपरिणामा पत्तेयसरीरं बंधति प०२ तओ पच्छा आहारैतिवा परिणामेति वा सरीरं वा बंधति।
तेसिणंभंते! जीवाणं कतिलेस्साओ प०?, गोयमा! तओ लेस्सा पं० तं०-कण्हलेस्सा नीललेस्साकाउलेस्सा, एवंजहा एगूणवीसतिमेसएतेऊकाइयाणंजाव उव्वदृति, नवरंसम्मदिट्ठीवि मिच्छदिट्ठीवि नो सम्मामिच्छदिडिवी, दो नाणा दो अन्नाणा नियम, नो मणजोगी वयजोगीवि कायजोगीवि, आहारो नियमं छद्दिसिं
तेसिणं भंते ! जीवाणं एवं सन्नाति वा पन्नाति वा मणेति वा वइति वा अम्हे णं इटानिटे रसे इटानिटे फासे पडिसंवेदेमो?, नो तिणढे समढे, पडिसंवेदेति पुणते, ठिती जहन्नेणं अंतोमुहत्तं उक्कोसेणं बारस संवच्छराई, सेसं तं चेव, एवं तेइंदियावि, एवं चउरिदियावि, नाणतं इंदिएसु ठितीए य सेसंतंचेव ठिती जहा पन्नवणाए।
सिय भंते ! जाव चत्तारि पंच पंचिंदिया एगयओ साहारणं एवं जहा दियाण नवरं छल्लेसाओ दिट्ठी तिविहावि चत्तारि नाणा तिनि अन्नाणा भयणाए तिविहो जोगो, तेसि णं भंते ! जीवाणं एवं सन्नाति वा पन्नाति वा जाव वतीति वा अम्हे णं आहारमाहारेमो ?, गोयमा ! अत्यंगइयाणं एवंसन्नाइ वा पन्नाइ वा मणोइ वावतीति वा अम्हे णं आहारमाहारेमोअत्थेगइयाणं नो एवं सन्नाति वा जाव वतीति वा अम्हे णं आहारमाहरेमो आहारेति पुण ते,
__-तेसिणं भंते! जीवाणं एवं सन्नाति वा जाववइति वा अम्हे णं इठ्ठानिढे सद्दे इट्टानिढे रूवे इट्ठानिढे गंधे इटानिढे रसे इट्ठानिटे फासे पडिसंवेदेमो?, गोयमा! अत्थेगतियाणं एवं सन्नाति वा जाव वयीति वा अम्हे णं इटानिढे सद्दे जाव इटानिढे फासे पडिसंवेदेमो अत्थेगतियाणं नो एवं सन्नाइ वा जाववयीइ वा अम्हे णं इठ्ठानिढे सद्दे जाव इटानिढे फासे पडिसंवे० पडिसंवेदेति पुण ते
-ते णं भंते ! जीवा किं पाणाइवाए उवक्खाविनंति०?, गोयमा ! अत्थेगतिया पाणातिवाएविउवक्खाइजंतिजाव मिच्छादसणसल्लेविउवक्खाइज्जति अत्थेगतिया नो पाणाइवाए उवखातिञ्जति नो मुसा जाव नो मिच्छादसणसल्ले उवक्खातिजंति।
जेसिंपिणंजीवाणं तेजीवएवमाहिजंति तेसिंपिणंजीवाणं अत्थेगतियाणं विनाए नाणत्ते अत्थेगतियाणं नो विन्नाए नो नाणत्ते, उववाओ सव्वओ जाव सव्वठ्ठसिद्धाओ ठिती जहन्नेणं
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org