________________
४९२
भगवतीअगसूत्रं (२) ३५/१/१/१०४४ जे णं रासिचउक्कएणं अवहारेणं अवहीरमाणे चउपञ्जवसिए जे णं तस्स रासिस्स अवहारसमया तेयोगा सेत्तं तेओगकडजुम्मे १ जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपञ्जवसिएजेणं तस्स रासिस्स अवहारसमया तेओगा सेत्तं तेओगतेओगे २ ।
जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे दोपञ्जवसिए जे णं तस्स रासिस्स अवहारसमया तेयोया सेत्तं तेओयदावरजुम्मे ३ जेणंरासी चउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए जे णं तस्स रासिस्स अवहारसमया तेओया सेत्तं तेयोयकलियोगे ४ ।
जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपञ्जवसिए जे णं तस्स रासिस्स अवहारसमयादावरजुम्मा सेत्तं दावरजुम्मकडजुम्मे १ जेणंराशीचउकएणंअवहारेणंअवहीरमाणे तिपज्जवसिएजेणं तस्स रासिस्स अवहारसमया दावरजुम्मा सेत्तं दावरजुम्मतेयोए २ ॥
जेणंरासीचउक्कएणं अवहारेणं अवहीरमाणेदुपज्जवसिएजेणंतस्स रासिस्सअवहारसमया दावरजुम्मा सेतं दावरजुम्मदावरजुम्मे ३जेणंरासी चउक्कएणंअवहारेणंअवहीरमाणे एगपञ्जवसिए जेणं तस्स रासिस्स अवहारसमया दावरजुम्मा सेत्तं दावरजुम्मकलियोए ४।।
जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए जे णं तस्स रासिस्स अवहारसमयाकलियोगासेत्तं कलिओगकडजुम्मे१जेणंरासी चउककएणंअवहारेणं अवहीरमाणे तिपज्जवसिएजेणं तस्स रासिस्स अवहारसमया कलियोगा सेत्तं कलियोगतेयोए २।
जेणंरासीचउक्कएणं अवहारेणं अवहीरमाणेदुपज्जवसिएजेणंतस्स रासिस्सअवहारसमया कलियोगा सेतं कलियोगदावरजुम्मे ३जेणंरासी चउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए जे णं तस्स रासिस्स अवहारसमया कलियोगा सेत्तं कलियोगकलिओगे ४, से तेणट्टेणं जाव कलियओगकलिओगे।
वृ. 'कइ णं भंते !'इत्यादि, इह युग्मशब्देन राशिविशेषा उच्यन्ते ते च क्षुल्लका अपि भवन्ति यथा प्राक्प्ररूपिताः अतस्तद्व्यवच्छेदाय विशेषणमुच्यते महान्तिच तानि युग्मानि च महायुम्भानि, 'कडजुम्मकडजुम्मे'त्ति यो राशि सामयिकेन चतुष्कापहारेणापह्रियमाणश्चतुष्पर्यवसितो भवति अपहारसमया अपि चतुष्कापहारेण चतुष्पर्यवसिता एव असौ राशि कृतयुग्मकृतयुग्मइत्यभिधियते, अपह्रियमाणद्रव्यापेक्षयातत्समयापेक्षयाचेति द्विधाकृतयुग्मत्वात, एवमन्यत्रापि शब्दार्थो योजनीयः, स च किल जघन्यतः षोडशात्मकः, एषां हि चतुष्कापहारतश्चतुरनत्वात्, समयानांच चतुःसङ्घयत्वादिति १।।
'कडजुम्मतेओए'त्ति, यो राशिप्रतिसमयं चतुष्कापहारेणापहियमामस्त्रिपर्यवसानो भवति तत्समयाश्चतुष्पर्यवसिता एवासावपहियणाणापेक्षया त्र्योजः अपहारसमयापेक्षया तु कृतयुग्म एवेतिकृतयुग्मत्र्योजइत्युच्यते, तच्चजघन्यत एकोनविंशति, तत्रहि चतुष्कापहारे त्रयोऽवशिष्यन्ते तत्स्मयाश्चत्वार एवेति २।
एवं राशिभेदसूत्राणि तद्विवरणसूत्रेभ्योऽवसेयानि, इह चसर्वत्राप्यपहारसमयापेक्षमाद्यं पदं अपहियमाण द्रव्यापेक्षं तु द्वितीयमिति, इह च तृतीयदारभ्योदाहरणानि कृतयुग्मद्वापरे राशावष्टादशादयः, कृतयुग्मकल्योजे सप्तदशादयः त्र्योजःकृतयुग्मे द्वादशादयः ।
एषां हि चतुष्कापहारेचतुरग्रत्वात्तत्समयानांचत्रित्वादिति,त्र्योजत्र्योजराशौतुपञ्चदशादयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org