________________
शतकं-३४/६, वर्गः-६, उद्देशकः-२
परंपरोववन्नकण्हलेस्सभवसिद्धियअपजत्तसुहुमपुढविकाइएणंभंते! इमीसे रयणप्पभाए पुढवीएएवंएएणं अभिलावेणंजहेव ओहिओउद्देसओजावलोयचरमंतेत्ति, सव्वस्थ कण्हलेस्सेसु भवसिद्धिएसु उववाएयब्यो । कहिन्नं भंते ! परंपरोववनकण्हलेस भवसिद्धियपजतबायरपुढविकाइयाणं ठाणा प० एवं एएणं अभिलावेणं जहेव ओहिओ उद्देसओ जाव तुल्लट्टिइयत्ति, एवं एएणं अभिलावेणं कण्हलेस्स भवसिद्धियएगिदिएहिवि तहेव ।
-शतक-३४ शतकानि७-१२:मू. (१०४३) एवं काउलेस्सभवसिद्धियएगिदियेहिवि सयं अट्ठमं सयं।
जहा भवसिद्धिएहिं चत्तारि सयाणिएवं अभवसिद्धिएहिवि चत्तारिसयाणि भाणियवाणि, नवरंचरमअचरमवजा नव उद्देसगाभाणियव्वा, सेसंतंचेव, एवंएयाइंबारस एगिदियसेढीसयाई सेवंभंते ! २ तिजाव विहरइ।।
वृ. शेषं सूत्रसिद्धं, नवरं 'सेढिसयंति ऋज्वायतश्रेणीप्रधानं शतं श्रेणीशतमिति शतकं-३४ प्रथमशतकस्य उद्देशकः-२-११ एवं शतकं-२-१२ समाप्तानि
यद्गीर्दीपशिखेवखण्डिततमा गम्भीरगेहोपमग्रन्थार्तप्रचयप्रकाशनपरा सद्दष्टिमोदावहा। तेषांज्ञप्ति विनिर्जितामरगुरुप्रज्ञानियां श्रेयसां, सूरीणामनुभावतः शतमिदंव्याख्यातमेवं मया ।।
शतकं-३४ समाप्तम्
(शतकं-३५) वृ.चतुस्त्रिंशते एकेन्द्रियाः श्रेणीप्रक्रमेण प्रायः प्ररूपिताः, पञ्चत्रिंशेतुतएव राशिप्रक्रमेण प्ररूप्यन्ते इत्येवंसम्बन्धस्यास्य द्वादशावान्तरशतस्येदमादिसूत्रम्
शतकं-३५ प्रथम शतकं, उद्देशकः-१ मू. (१०४४) कइ णं भंते ! महाजुम्मा पन्नत्ता ? गोयमा! सोलस महाजुम्मा पंतं०कडजुम्मकडजुम्मे १ कडजुम्मतेओगे २ कडजुम्मदावरजुम्मे ३ कडजुम्मकलियोगे४ तेओगकडजुम्मे ५ तेओगतेओगे६ तेओगदावरजुम्मे७ तेओगकलिओए ८ दावरजुम्मकडजुम्मे ९ दावरजुम्मतेओए १० दावरजुम्मदावरजुम्मे ११ दावरजुम्मकलियोगे १२ कलिओगकडजुम्मे १३ कलियोगतेओगे १४ कलियोगदावरजुम्मे १५ कलियोगकलियओगे १६ ।
से केणटेणं भंते ! एवं वुच्चइ सोलस महाजुम्मा प० तं०-कडजुम्मकडजुम्मे जाव कलियोगकलियोगे।
___ गोयमा! जे णं रासी चउक्कएणंअवहारेणंअवहीरमाणे चउपञ्जवसिएजेणं तस्स रासिस्स अवहारसमया तेऽवि कडजुम्मा सेत्तं कडजुम्मकडजुम्मे, जे णं रासी चउक्कएणं अहवारेणं अवहीरमाणे तिपज्जवसिएजेणं तस्सरासिस्स अवहासमया कडजुम्मा सेत्तं कडजुम्मतेयोए २।
जेणंरासीचउक्कएणंअवहारेणंअवहीरमामे दुपञ्जवसिएजेणंतस्स रासिस्सअवहारसमया कडजुम्मा सेतं कडजुम्मदावरजुम्मे ३जेणंरासीचउक्कएणं अवहारेणं अवहीरमाणे एगपञ्जवसिए जेणं तस्स रासिस्स अवहारसमया कडजुम्मा सेत्तं कडजुम्मकलियोगे ४/
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org