________________
शतकं-३५/१, वर्ग:-१, उद्देशकः-१ योजद्वापरे तु चतुर्दशादयः त्र्योजकल्योजे त्रयोदशादयः द्वापरकृतयुग्मेऽष्टादयः द्वापरत्र्योजराशावेकादशादयः द्वापरद्वापरे दशादयः द्वापरकल्योजे नवादयः कल्योजकृतयुग्मे चतुरादयः कल्योजत्र्योजराशौ सप्तादयः कल्योजद्वापरे षडादयः कल्योजकल्योजे तु पञ्चादय इति ॥
मू. (१०४५) कडजुम्मकडजुम्मएगिदिया णं भंते ! कओ उववऑति किं नेरहिएहितो जहा उप्पलुद्देसए तहा उववाओ।
ते णं भंते ! जीवा एगसमएणं केवइया उववजंति ?, गोयमा! सोलस वा संखेचा वा असंखेजा वा अनंता वा उपवनंति, ते णं भंते ! जीवा समए समए पुच्छा, गोयमा! तेणं अनंता समए समएअवहीरमाणा २ अनंताहिं उस्सप्पिणीअवसप्पिणीहि अवहीरंति णो वेवणंअवहरिया सिया, उच्चत्तंजहा उप्पलुद्देसए।
तेणंभंते ! जीवा नाणावरणिजस्स कम्मस्स किंबंधगा अबंधगा?, गोयमा! बंधगा नो अबंधगाएवं सव्वेसिं आउयवजाणं, आउयस्स बंधा वाअबंधगा वा, तेणंभंते! जीवानाणावरणिजस्स पुच्छा, गोयमा ! वेदगा नो अवेदगा, एवं सब्वेसिं।
ते णं भंते ! जीवा किं सातावेदगा असातावेदगा? पुच्छा, गोयमा ! सातावेदगा वा असातावेदगा वा, एवं उप्पलुद्देसगपरिवाडी, सव्वेसि कम्माणं उदई नो अनुदई, छण्हं कम्माणं उदीरगा नो अनुदीरगा, वेदणिज्जाउयाणं उदीरगा वा अनुदीरगा वा।
तेणं भंते ! जीवा किं कण्ह० पुच्छा, गोयमा! कण्हलेस्सा वा नील० काउ० तेउलेस्सा वा, नो सम्मदिट्ठी नो सम्मामिच्छादिट्ठी मिच्छादिट्ठी, नो नाणी अन्नाणी नियमं दुअन्नाणी तं०-मइअन्नाणी य सुयअनाणी य, नो मणजोगी नो वइजोगी काययोगी, सागारोवउत्ता वा अणागारोवउत्ता वा
तेसि णं भंते ! जीवा णं सरीरा कतिवन्ना ? जहा उप्पलुद्देसए सव्वत्थ पुच्छा, गोयमा ! जहा उप्पलुद्देसए ऊसासा वा नीसासगा वा नो उस्सासनीसासगा वा, आहारगा वा अनाहारगा वा, नो विरया अविरया नो विरयाविरया, सकिरिया नोअकरिया, सत्तविहबंधगावाअट्ठविहबंधगा वा, आहारसन्नोवउत्ता वा जाव परिग्गहसनोवउत्ता वा, कोहकसायी वा मानकसायी जाव लोभकसायी वा, नो इत्थिवेदगा नो पुरिसवेदगा नपुंसगवेदगा, इथिवेयबंधगावा पुरिसवेदबंधगा वा नपुंसगवेदबन्धगावा, नो सन्त्री असन्त्री, सइंदिया नो अनिंदिया।
___ तेणंभंते ! कडजुम्मकडजुम्मएगिंदिया कालओ केवचिरं होइ?, गोयमा! जहन्त्रेणं एवं समयं उक्कोसेणं अनंतं कालं अनंता उस्सप्पिणिओसप्पिणीओ वणस्सइकाइयकालो, संवेहो न भन्नइ, आहारो जह उप्पलुद्देसए नवरं निव्वाघाएणं छद्दिसिं वाघायं पडुच्चं सिय तिदिसिं सिय चउदिसिं सियपंचदिसिं सेसंतहेव, ठितीजहन्नेणं अंतो० उक्कोसेणं बावीसंवाससहस्साइंसमुग्घाया आदिल्ला चत्तारि, मारणंतियसमुग्घातेणं समोहयावि मरति असमोहयावि मरंति, उव्वट्टणा जहा उप्पलुद्देसए।
___अह भंते ! सव्वपाणा जाव सव्वसत्ता कडजुम्मरएगिदियत्ताए उववनपुव्वा ?, हता गोयमा! असई अदुवा अनंतखुत्तो, कडजुम्मतेओयएगिदिया णं भंते ! कओ उववजंति ?, उववाओ तहेव, ते णं भंते ! जीवा एगसमए पुच्छा, गोयमा ! एकूणवीसा वा संखेज्जा वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org