SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ शतकं - ५, वर्ग:-, उद्देशक:- 9 २२३ भवति तदा णं पञ्चत्थिमेणवि, जदाणं पञ्चत्थिमेणवि तदा णं धायइसंडे दीवे मंदराणं पव्वयाणं उत्तरेणं दाहिणेणं राती भवति ?, हंता गोयमा ! जाव भवति । एवं एएणं अभिलावेणं नेयव्वं जाव जया णं भंते! दाहिणड्ढे पढमा ओस्स० तया णं उत्तरढे जया णं उत्तरड्डे तया णं धायदसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमपञ्चत्थिमेणं नत्थि ओस० जाव ? समणाउसो !, हंता गोयमा ! जाव समणाउसो !, जहा लवणसमुद्दस्स वत्तव्वया तहा कालोदरसवि भाणियव्वा, नवरं कालोदस्स नामं भानियव्वं । अमितरपुक्खरद्धे णं भंते! सूरिया उदीचिपाईणमुग्गच्छ जहेव धायइसंडस्स वत्तव्यया तहेव अभितरपुक्खरद्धस्सवि भाणियव्वा नवरं अभिलावी जाव जाणेयव्वोजाव तया णं अन्तरपुक्खरद्धे मंदराणं पुरच्छिमपचत्थिमेणं नेवत्थि ओस० नेवत्थि उस्सप्पिणी अवट्ठिए णं तत्य काले पत्ते समणाउसो ! सेवं भंते २ || शतकं - ५ उद्देशकः-१ समाप्तः -: शतकं - ५ उद्देशकः-२ : बृ. प्रथम उद्देशके दिक्षु दिवसादिविभाग उक्तः, द्वितीये तु तास्वेव वातं प्रतिपिपादयिषुर्वातभेदांस्तावदभिधातुमा मू. (२२०) रायगिहे नगरे जाव एवं वदासी-अत्थि णं भंते! ईसिं पुरेवाता पत्थावा० मंदावा० महावा० वायंति ? हंता अत्थि, अत्थि णं भंते! पुरच्छिमेणं ईसिं पुरेवाया पत्थावाया मंदावाय महावाया वायंति ? हंता अत्थि । एवं पच्छत्थिमेणं दाहिणेणं उत्तरेणं उत्तरपुरच्छिमेणं पुरच्छिमदाहिणेणं दाहिणपद्यत्थिमेणं पच्छिमउत्तरेणं ॥ जया णं भंते! पुरच्छिमेणं इसिं पुरेवाया पत्थावाय मंदावा० महावा० वायंति तया णं पञ्चत्थिमेणवि ईसि पुरेवाया जया णं पञ्चत्थिमेणं इसिं पुरेवाया तया णं पुरच्छिमेणवि ?, हंता गोयमा ! जया णं पुरच्छिमेणं तया णं पञ्चत्थिमेणवि ईसिं जया णं पञ्चत्थिमेणवि इसि तया णं पुरच्छिमेणवि इसिं, एवं दिसासु विदिसासु । अत्थि णं भंते! दीविच्चया ईसिं ?, हंता अत्थि । अत्थि णं भंते ! सामुद्दया इसि ?, हंता अस्थि । जया णं भंते! दीविद्यया ईसिं तया णं सा सामुद्दयावि ईसिं जया णं सामुद्दया ईसिं तया णं दीविद्ययावि इसिं ?, नो इणट्टे समट्टे । सेकेणणं भंते! एवं वुञ्चति जया णं दीविच्चया ईसिं नो णं तया सामुद्दया ईसिं जया णं सामुद्दया ईसिं नो णं तया दीविच्चया ईसिं ?, गोयमा ! तेसि णं वायाणं अन्नमन्नस्स विवञ्चासेणं लवणे समुद्दे वेलं नातिक्कमइ से तेणट्टेणं जाव वाया वायंति। अत्थि णं भंते ! ईसिं पुरेवाया पत्थावाया मंदावाया महावाया वायंति ?, हंता अत्थि । कयाणं भंते! ईसिं जाव वायंति ?, गोयमा ! जया णं वाउयाए अहारियं रियंति तया णं ईसिं जाव वायं वायंति । अस्थि णं भंते! इसिं० ? हंता अत्थि, कया णं भंते! ईसिं पुरेवाया पत्था० ?, गोयमा ! जया णं वाउयाए उत्तरकिरियं रियइ तया णं ईसिं जाव वायंति । अत्थि णं भंते ! ईसिं० ?, हंता अत्थि, कया णं भंते! ईसिं पुरेवाया पत्था० ?, गोयमा ! For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy