________________
२७१
शतकं-१९, वर्गः-, उद्देशकः-३ या अम्हे गं इटाणिढे फासेयरे वेदेमो पडिसंवेदेमो?, नो ति० पडिसंवेदेति पुण ते १० ॥
तेणंभंते! जीवा किं पाणाइवाएउवक्खाइजंतिमुसावाए अदिन्ना० जाव मिच्छादसणसल्ले उवस्खाइजति?, गोयमा! पाणाइवाएविउवक्खाइऑतिजाव मिच्छादसणसल्लेवि उवक्खाइजति, जेसंपिणं जीवाणं ते जीवा एवमाहिजंति तेसिंपिणंजीवाणं नो विजाए नाणते ११ तेणं भंते जीवाकओहिंतो उवव० किं नेरइएहितो उववजंति? एवंजहा वस्तीएपुढविक्काइयाणंउववाओ तहा भाणियव्यो १२।
तेसिणं भंते ! जीवाणं कति समुग्घाया प०?, गोयमा ! तओ समुग्घाया पं०, तं०वैयणासमुग्घाए कसाय० मारणंतियस०॥ तेणं भंते! जीवा मारणंतियसमुग्धाएणं किं समोहया मरंति असमोहया मरंति?, गोयमा ! समोहया मरंति असमोहयावि मरंति ।। तेणं भंते ! जीवा अनंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववजंति?, एवं उव्वट्टणा जहा वरतीए १२॥
सिय भंते ! जाव चत्तारि पंच आउक्काइया एगयओ साहाणसरीरं बंधति एग०२ तओ पच्छा आहारैति एवं जो पुढविकाइयाणं गमो सो चेव भाणियब्वो जाव उव्यदृति नवरं ठिती सत्तवाससहस्साई उक्कोसेणं सेसंतं चेव ।
सिय भंते! जाव चत्तारि पंच तेउक्काइया एवं चैव नवरं उववाओ ठिती उव्वट्टणा य जहा पन्नवणाए सेसंतं चेव । वाउकाइयआणं एवं चेव नाणत्तं नवरं चत्तारि समुग्घाया।
सिय भंते ! जाव चत्तारि पंच वणस्सइकाइयापुच्छा, गोयमा! नो तिणढे समतु, अनंता वणस्सइकाइया एगयओ साहारणसरीरं बंधंति एग०२ तओ पच्छा आहारैति वा परि०२ सेसं जहा तेउकाइयाणं जाव उव्वदति नवरं आहारओ नियम छद्दिसिं, ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुत्तं, सेसंतं चेव ।। . वृ. 'रायगिहे'इत्यादि, इह चेयं द्वारगाथा क्वचिद् दृश्यते॥१॥ “सिय लेसदिछिणाणे जोगुवओगे तहा किमाहारो ।
पाणाइवाय उप्पायठिई समुग्घायउव्वट्टी।" अस्याश्चार्थो वनस्पतिदण्डकान्तोद्देशकार्थाधिगमावगम्य एव, तत्र स्याद्वारे 'सिय'त्ति स्याद्-भवेदयमर्थः, अथवा प्रायः पृथिवीकायिकाःप्रत्येकं शरीरंवनन्तीतिसिद्धं, किन्तु सिय'त्ति स्यात् कदाचित् 'जाव चत्तारिपंच पुढविकाइय'त्ति चत्वारः पञ्च वा यावत्करणाद् द्वौ वा त्रयो वा उपलक्षणत्वाच्चास्य बहुतरा वा पृथिवीकायिका जीवाः ।
“एगओ'त्तिएकत एकीभूय संयुज्येत्यर्थः ‘साहारणसरीरं वंधति'त्ति बहूनां सामान्यशरीरं वघ्नन्ति, आदितस्तप्रायोग्यपुद्गलग्रहणतः, आहारेंति वत्तिविशेषाहारापेक्षया सामान्याहारस्याविशिष्टशरीरबन्धनसमय एव कृतत्वात् 'सरीरं वा बंधंति'त्ति आहारितपरिणामितपुद्गलैः शरीरस्य पूर्वबनधापेक्षया विशेषतो बन्धं कुर्वन्तीत्यर्थः, नायमर्थ समर्थो, यतः पृथिवीकायिकाः प्रत्येकाहाराः प्रत्येकपरिणामाश्चातः प्रत्येकंशरीरंवघ्नन्तीति ततप्रायोग्यपुद्गलग्रहणतः, ततश्चाहारयन्तीत्यादि एतच्च प्राग्वदिति।
किमाहारद्वारे-‘एवं जहा पन्नवणा पढमे आहारुद्देसए'त्ति एवं यथा प्रज्ञापनायामटाविंशतितमपदस्य रथमे आहाराभिधायकोद्देशके सूत्र यथेह वाच्यं, तच्चैवं--'खेत्तओ असंखेज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org