________________
२९६
भगवतीअङ्गसूत्रं ६/-1७/३१२ आकारस्य-आकृतेर्भावाः-पर्यायाः, अथवाऽऽकाराश्च भावाश्चआकारभावास्तेषां प्रत्यवतार:अवतरणमाविर्भाव आकारभावप्रत्यवतारः 'बहुसमरमनिजत्ति बहुसमः-अत्यन्तसमोऽत एव रमणीयो यः स तथा, 'आलिंगपुक्खरे'त्ति मुरजमुखपुटं, लाघवाय सूत्रमतिदिशन्नाह
___ ‘एव'मित्यादि, उत्तरकुरुवक्तव्यता च जीवनाभिगमोक्तैवं श्या-'मुइंगपुक्खरेइ वा सरतलेइ वा' सरस्तलं सर एव 'करतलेइवा' करतलं करएवेत्यादिति । एवं भूमिसमताया भूमिभागगततृणमणीनां वर्णपञ्चकस्य सुरभिगन्धस्य मृदुस्पर्शस्य शुभशब्दस्य वाप्यादीनां वाप्याधनुगतोत्पातपर्वतादीनामुत्पातपर्वताद्याश्रितानांहंसासनादीनांलतागृहादीनां शिलापट्टकादीनां च वर्णको वाच्यः, तदन्ये चैतद् दृश्यम्-'तत्थ णं बहवे भारया मणुस्सा मणुस्सीओ य आसयंति सयंति चिट्ठति निसीयंति तयटुंती'त्यादि। _ 'तत्थ तत्थे' त्यादि, तत्र तत्र भारतस्य खण्डे खण्डे 'देसे देसे' खण्डांशे खण्डांशे ‘तहिं तहिति देशस्यान्ते, २, उधलकादयो वृक्षविशेषाः यावत्करणात् ‘कयमाला नट्टमाला' इत्यादि
श्यं, कुसविकुसविसुद्धरुक्खमूल'त्तिकुशाः-दर्भाविकुशा-बल्वजादयः तृणविशेषास्तैर्विशुद्धानितदपेदानिवृक्षमूलानितदधोभागा येषांतेतथा, यावत्करणात् मूलमंतो कंदमंतो' इत्यादि दृश्यम्, 'अनुसज्जित्य'त्ति अनुसक्तवन्तः' पूर्वकालात् कालान्तरमनुवृत्तवन्तः पम्हगंध'त्ति पद्मसमगन्धयः 'मियगंध'त्ति मृगमदगन्धयः ‘अनुसक्तवन्तः' पूर्वकालात् कालान्तरमनुवृत्तवन्तः ‘पम्हगंधत्ति पद्मसमगन्धयः 'मियगंध"त्तिमृगमदगन्धयः 'अमम तति ममकाररहिताः 'तेयतलि'त्ति तेजश्व तलंच-रूपं येषामस्ति तेतेजस्तलिनः 'सह'त्ति सहिष्णवः समर्था सनिंचारे'त्ति शनैः-मन्दमुत्सुकत्वाभावाच्चरन्तीत्येवंशीलाः शनैश्चारिणः ।।
शतकं-६ उद्देशकः-७ समाप्तः
-शतकं-६ उद्देशकः-८:वृ. सप्तमोद्देशके भारतस्य स्वरूपमुक्तमष्टमे तु पृथिवीनां तदुच्यते, तत्र चादिसूत्रम्
मू. (३१३) कइ णं भंते ! पुढवीओ पन्नत्ताओ?, गोयमा ! अट्ठ पुढवीओ पन्नत्ताओ, तंजहा-रयणप्पभा जाव इसीप्पड़भास । अस्थिणं भंते ! इमीसे रयणप्पभाए पुढवीए अहे गेहाति वा गेहायणाति वा?, गोयमा ! नो तिणढे समढे।
___ अस्थि णं भंते ! इमीसे रयणप्पभाए अहे गामाति वा जाव संनिवेसाति वा ? नो तिणढे समटे । अस्थि णं भंते! इमीसे रयमप्पभाए पढवीए अहे उराला बलाहया संसेयंति संमुच्छंति वासं वासंति?, हंता अस्थि, तिन्निवि पकरेंति देवोवि पकरेति असुरोवि प० नागोवि प०।
अस्थिणं भंते ! इमीसे रयण० बादरे थनियसहे?, हंता अस्थि, तिन्निविपकरेति । अस्थि णं भंते ! इमीसे रयण० अहे बादरे अगनिकाए?, गोयमा! नो तिणढे समढे, नन्नत्य विग्गहगतिसमावन्नएणं । अस्थिणं भंते ! इमीसे रयण० अहे चंदिमजाव तारारूवा?, नोतिणढे समठे। अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए चंदाभाति वा २?, नो इणढे समढे।
एवंदोच्चाएचिपुढविएभानियव्यं, एवंतचाएविभानियव्वं, नवरदेवोविपकरेति असुरोवि पकरेति नो नागो पकरेति, चउत्थाएवि एवं नवरं देवो एक्को पकरेति नो असुरो० नो नागो पकरेति, एवं हेडिल्लासु सव्वासु देवो एक्को पकरेति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org