________________
शतकं-११, वर्ग:-, उद्देशकः-१०
. २३ अगुरुलहुयपज्जवत्ति अगुरुलघुपर्यवोपेतद्रव्याणां पुद्गलादीनां तत्राभावात् ।।
मू. (५११) लोए णं भंते ! केमहालए पन्नते?, गोयमा ! अयन्नं जंबुद्दीवे २ सव्वद्वी० जाव परिखेवेणं, तेणं कालेणं तेणं समएणंछ देवा महिड्डीया जाव महेसक्खा जंबुद्दीवे २ मंदरे पब्बए मंदरचूलियं सवओ समंता संपरिस्खित्ताणं चिटेज्जा, अहे णं चत्तारि दिसाकुमारीओ महत्तरियाओ चत्तारि बलिपिंडे गहाय जंबुद्दीवस्स २ चउसुवि दिसासुबहियाभिमुहीओ ठिचा ते चत्तारि बलिपिंडे जमगसमगं बहिगाभिमुहे पक्खिवेजा, पभूणं गोयमा! ताओ एगमेगे देवे ते चत्तारि बलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए। ..
तेणं गोयमा ! देवा ताए उक्किट्ठाए जाव देवगइए एगे देवे पुरच्छाभिमुहे पयाते एवं दाहिणाभिमुहे एवं पञ्चत्वाभिमुहे एवं उत्तराभिमुहे एवंउड्वाभि० एगे देवेअहोभिमुहे पयाए, तेणं कालेणं तेणं समएणं वाससहस्साउए दारए पयाए।
तएणं तस्स दारगस्स अम्मापियरो पहीणा भवंति नो चेवणं ते देवा लोगंतं संपाउणंति, तए णं तस्स दारगस्स आउए पहीणे भवति, नो चेवणं जाव संपाउणंति, तए णं तस्स दारगस्स अद्विमिंजा पहीणा भवंति नोचेवणं ते देवा लोगंतं संपाउणंति, तएणं तस्स दारगस्स आसत्तमेवि कुलवंसे पहीणे भवति नो.चेवणं ते देवा लोगंतं संपाउणंति, तए णं तस्स दारगस्स नामगोएवि पहीणे भवति नो चेवणं ते देवा लोगंतं संपाउणंति।
तेसिणं भंते ! देवाणं किं गए बहुए अगए बहुए?, गोयमा! गए बहुए नो अगए बहुए, गयाउ से अगए असंखेजइभागे अगयाउ से गए असंखेज्जगुणे, लोए णं गोयमा! एमहालए पन्नत्ते । अलोए गंभंते! केमहालए पन्नत्ते?, गोयमा! अयनं समयखेत्तेपणयालीसंजोयणसयसहस्साइं आयामविक्खंभेणं जहा खंदए जाव परिक्खेवेणं, तेणं कालेणं तेणं समएणं दस देव महिड्डिया तहेव जाव संपरिस्खित्ताणं संचिडेजा।
अहे णं अट्ठ दिसाकुमारीओ महत्तरियाओ अट्ठ बलिपिंडे गहाय माणुसुत्तरस्स पब्वयस्स चउसुवि दिसासु चउसुवि विदिसासु बहियाभिमुहीओ ठिचा अट्ट बलिपिंडे गहाय माणुसुत्तरस्स पव्वयस्स जमगसमगं बहियाभिमुहीओ पक्खिवेजा, पभूणं गोयमा! तओ एगमेगे देवे ते अट्ठ वलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए।
तेणं गोयमा! देवा ताए उक्किट्ठाए जाव देवगईए लोगसि ठिच्चा असब्भावपट्ठवणाए एगे देवे पुरच्छाभिमुहे पयाए एगे देवे दाहिणपुरच्छाभिमुहे पयाए एवं जाव उत्तरपुरच्छाभिमुहे एगे देवे उड्वाभिमुहे एगे देवे अहोभिमुहे पयाए।
तेणं कालेणं तेणं समएणं वाससयसहस्साउए दारए पयाए, तए णं तस्स दारगस्स अम्मापियरोपहीणा भवंति नो चेव णं ते देवा अलोयतं संपाउणंति, तंचेव०, तेसिणं देवाणं किं गए बहुए अगए वहुए?, गोयमा ! नो गए बहुए अगए बहुए गयाउ से अगए अनंतगुणे अगयाउ से गए अनंतभागे, अलोए णं गोयमा ! एमहालए पत्रत्ते।।।
वृ.'सव्वदीवत्तिइहयावत्करणादिदंश्यं-'समुद्दाणं अभंतरए सब्बखुड्डाएवढे तेल्लापूपसंठाणसंठिए वट्टे रहचकवालसंठाणसंठिए व पुक्खरकग्नियासंठाणसंठिएवढे पडिपुन्नचंदसंठाणसंठिए एक्कजोयणसयसहस्सं आयामविक्खंभेणं तिनि जोयणसयसहस्साई सोलस यसहस्साई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org