________________
२२
भगवती अङ्गसूत्रं (२) ११/-/१०/५१०
प्रदेशाश्च सन्ति, तद्रूपत्वाद्धर्मास्तिकायस्येति द्वयं एवमधर्मास्तिकायेऽपि द्वयं ४, तथा नो आकाशास्तिकायो, लोकस्य तस्यैतद्देशत्वात्, आकाशदेशस्तु भवति, तदंशत्वात् लोकस्य, तठप्रदेशाश्च सन्ति ६, कालश्चे ७ ति सप्त ।।
'अलोए णं भंते! ' इत्यादि, इदं च 'एवं जहे' त्याद्यतिदेशादेवश्यम्- 'अलोए णं भंते! किं जीवा जीवदेस जीवपएसा अजीवा अजीवदेसा अजीवपएसा ? गोयमा ! नो जीवदेसा नो जीवपएसा नो अजीवदेसा नो अजीवपएसा एगे अजीवदव्वदेसे अनंतेहिं अगुरुल हुयगुणेहिं संजुते सव्वागासे अनंतभागूणेत्ति तत्र सर्वाकाशमनन्तभागोनमित्यस्यायमर्थः--लोकलक्षणेन समस्ताकाशस्यानन्तभागेन न्यूनं सर्वाकाशमलोक इति ।
'अहोलोगखेत्तलोगस्स णं भंते ! एगंमि आगासपएसे' इत्यादि, नो जीवा एकप्रदेसे तेषामनवगाहनात्, बहूनां पुनर्जीवानां देशस्य प्रदेशस्य चावगाहनात् उच्यते 'जीवदेसावि जीवपएसावित्ति, यद्यपि धर्मास्तिकायाद्यजीवद्रव्यं नैकत्राकाशप्रदेशेऽवगाहते तथाऽपि परमाणुकादिद्रव्याणां कालद्रव्यस्य चावगाहनादुच्यते- 'अजीवावित्ति द्वयणुकादिस्कन्धदेशानां त्ववगाहनादुक्तम्- 'अजीवदेसावित्ति, धर्माधर्मास्तिकायप्रदेशयोः पुद्गलद्रव्यप्रदेसानां चावगाहनादुच्यते'अजीवपएसावित्ति, एवं मज्झिल्लविरहिओ' त्ति दशमशतप्रदर्शितत्रिकभङ्गे 'अहवा एगिंदियदेसाय बेइंदियदेसाय' इत्येवंरूपो यो मध्यमभङ्गस्तद्विरहितोऽसौ त्रिकभङ्गः, 'एव' मिति सूत्रप्रदर्शितभङ्गद्वयरूपोऽध्येतव्यो मध्यमभङ्गस्येहासम्भवात्, तथाहि - द्वीन्द्रियस्यैकस्यैकत्राकाशप्रदेशे बहवो देशा न सन्ति, देशस्यैव भावात्, 'एवं आइल्लविरहिओ' त्ति 'अहवा एगिंदियस्स पएसा य बेंदियस्स पएसाय' इत्येवंरूपाद्यभङ्गकविरहितस्त्रिभङ्गः, 'एव' मिति सूत्रप्रदर्शितभङ्गद्ववयरूपोऽध्येतव्यः, आद्यभङ्गकस्येहासम्भवात् तथाहि - नास्त्येवैकत्राकाशप्रदेशे केवलिसमुदघातं विनैकस्य जीवस्यैकप्रदेशसम्भवोऽसङखयातामेव भावादिति, 'अणिदिएसु तियभंगो' त्ति अनिन्द्रियेषूक्तभङ्गकत्यमपि सम्भवतीतिकृत्वा तेषु तद्वाच्यमिति ।
'रूवी तहेव' त्ति स्कन्धाः देशाः प्रदेशा अणवश्चेत्यर्थः 'नो धम्मत्थिकाये' त्ति नो धर्मास्तिकाय एकत्राकाशप्रदेशे संभवत्यसङ्ख्यातप्रदेशावगाहित्वात्तस्येति, 'धम्मत्थिकायस्स देसे ' त्ति यद्यपि धर्मास्तिकायस्यैकत्राकाशप्रदेशे प्रदेश एवास्ति तथाऽपि देशोऽवयव इत्यनर्थान्तरत्वेना- वयवमात्रस्यैव विवक्षितत्वात् निरंशतायाश्च तत्र सत्या अपि अविवक्षितत्वाद्धर्मास्तिकायस्य देश इत्युक्तं, प्रदेशस्तु निरुपचरित एवास्तीत्यत उच्यते- 'धम्मत्थिकायस्स पएसे' त्ति, 'एवमहम्मत्थिकायस्सवि' त्ति 'नो अधम्मत्थिकाए अहम्मत्थिकायस्स देसे अहम्मत्थिकायस्स पएसे' इत्येवमध मस्तिकायसूत्रं वाच्यमित्यर्थः, 'अद्धासमओ नत्थि, अरूवी चउव्विह' त्ति ऊर्द्धलोकेऽद्धा- समयो नास्तीति अरूपिणश्चतुर्विधाः- धर्मास्तिकायदेशादयः ऊर्द्धलोक एकत्राकाशप्रदेशे सम्भवन्तीति 'लोगस्स जहा अहोलोगखेत्त लोगस्स एगमि आगासपएसे' त्ति अधोलोक क्षेत्रलोक-स्यैकत्राकाशप्रदेशे यद्वक्तव्यमुक्तं तल्लोकस्याप्येकत्रा काशप्रदेशे वाच्यमित्यर्थः तच्चैदं लोगस्स णं भंते! एगंभि आगासपएसे किं जीवा ०? पुच्छा गोयमा ! 'नो जीवे' त्यादि प्राग्वत् ।
1
'अहेलोयखेत्तलए अनंता वनपजव' त्ति अधोलोक क्षेत्रलोकेऽनन्ता वर्णपर्यवाः एकगुणकालकादीनामनन्तगुणकालाद्यवसानानां पुद्गलानां तत्र भावात् । अलोकसूत्रे 'नेवत्थि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International