________________
२४
भगवतीअङ्गसूत्रं (२) ११/-/१०/५११ दोन्नि य सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसं च धनुसयं तेरस अंगुलाई अद्धंगुलं च किंचि विसेसाहियति।
'ताएउक्किट्ठाए'त्तिइहयावत्करणादिदंश्यं तुरियाएचवलाए चंडाए सिहाए उद्भुयाए जयणाएछेयाए दिव्वाए'त्ति तत्र त्वरितया आकुलया 'चपलया' कायचापल्येन 'चण्डयारौद्रया गत्युत्कर्षयोगात् 'सिंहया' दाढर्यस्थिरतया 'उद्धतया' दातिशयेन 'जयिन्या' विपक्षजेतृत्वेन 'छेकया' निपुणया 'देव्यया' दिव भवयेति, 'पुरच्छाभिमुहे'त्ति मेपेक्षया, 'आसत्तमे कुलवंसे पहीणे'त्ति कुलरूपो वंशःप्रहीणो भवति आसप्तमादपि वंश्यात्, सप्तममपि वंश्यं यावदित्यर्थः । __गयाउसेअगएअसंखेलिभागेअगयाउ से गएअसंखेनगुणे'त्ति, ननुपूर्वादिषु प्रत्येकमर्द्धरज्जुप्रमाणत्वाल्लोकस्यो धश्चकिञ्चिन्यूनाधिकसप्तरज्जुप्रमाणत्वात्तुल्यया गत्यागच्छतां देवानां कथं षट्स्वपि दिक्षुगतादगतंक्षेत्रमसङ्ख्यातभागमानंअगताच्चगतमसङ्ख्यातगुणमिति?, क्षेत्रवैषम्यादिति भावः, अत्रोच्यते, धनचतुरीकृतस्यलोकस्यैव कल्पितत्वान्नदोषः, ननुयधुक्तस्वरूपयाऽपि गत्या गच्छन्तो देवा लोकान्तं बहुनापि कालेन न लभन्ते तदा कथमच्युताजिनजन्मादिषु द्रागवतरन्ति? बहुत्वाक्षेत्रस्याल्पत्वादवतरणकालस्येति, सत्यं, किन्तुमन्देयं गति जिनजन्माधवतरणगतिस्तु शीघ्रतमेति 'असब्भावपट्टवणाए'त्ति असद्भतार्थःकल्पनयेत्यर्थः।
मू. (५१२) लोगस्सणंभंते! एगमिआगासपएसेजे एगिदियपएसाजाव पंचिंदियपएसा . अनिंदियपदेसा अन्नमनबद्धा अन्नमनपुट्ठा जाव अन्नमन्नसमभरघडत्ताए चिट्ठति।
. अस्थि णं भंते ! अन्नमन्नस्स किंचि आबाहं वा वाबाहं वा उप्पायंति छविच्छेदं वा करेंति ?, नो तिणढे समढे, से केणतुणं भंते ! एवं वुच्चइ लोगस्स णं एगमि आगासपएसे जे एगिदियपएसा जाव चिट्ठति नस्थिणं भंते! अन्नमनस्स किंचि आवाहं वा जाव करेंति?, गोयमा से जहानामए नट्टिया सिया सिंगारगारचारुवेसा जाव कलिया रंगट्ठाणंसि जणसयाउलंसि जणसयसहस्साउलंसि बत्तीसइविहस्स नट्टस्स अन्नयरं नट्टविहिं उवदंसेजा।
से नूणं गोयमा ! ते पेच्छगा तं नट्टियं अनिमिसाए दिट्ठीए सब्वओ समंता समभिलोएंति?, हंता समभिलोएंति, ताओ गंगोयमा! दिट्ठीओ तंसि नट्टियंसिसव्वओ समंतासंनिपडियाओ?, हंता सन्निपडियाओ, अस्थि णं गोयमा! ताओ दिट्ठीओ तीसे नट्टिए किंचिवि आबाहं वा वाबाहं वा उप्पाएंति छविच्छेदं वा कति। नो तिणढे समटे, अहवासा नट्टिया तासिं दिट्ठीणं किंचि आबाहं वा वाबाहं वा उप्पाएंति छविच्छेदंवा करेइ?, नो तिणढे समढे, ताओ वा दिट्ठीओ अन्नमनाए दिट्ठीए किंचि आबाहं वा वाबाहं वा उप्पाएंति छविच्छेदं वा करेन्ति ?, नो तिणद्वे समटे, से तेणटेणं गोयमा! एवं वुच्चइ तं चेव जाव छविच्छेदं वा करेंति ।।
वृ. पूर्वं लोकालोकवक्तव्यतोक्ता, अथ लोकैकप्रदेशगतं वक्तव्यविशेष दर्शयत्राह'लोगस्स णमित्यादि, अत्थिणं भंते'त्ति अस्त्ययंभदन्त ! पक्षः, इह चत इतिशेषो दृश्यः, 'जाव कलिय'त्ति इह यावत्करणादेवं दृश्यं 'संगयगयहसियमणियचिट्ठियविलाससललियसंलावनिउणजुत्तोवयारकलिय'त्ति, 'बत्तीसइविहस्स नट्टस्स'त्ति द्वात्रिंशद् विधा-भेदा यस्य तत्तथा तस्य नाट्यस्य, तत्र ईहामृगऋषभतुरगनरमकरविहगव्यालककिन्नरादिभक्ति चित्रो नामैको नाट्यविधि, एतच्चरिताभिनयनमितिसंभाव्यते, एवमन्येऽप्येकत्रिंशद्विधयोराजप्रश्नकृतानुसारतोवाच्याः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org