________________
३६४
भगवतीअङ्गसूत्रं (२) २४/-२४/८६० भवति ताहे तिसुचि गमएसुपंच लेस्साओ आदिल्लाओ कायवाओ सेसं तं चैव ९ ।
जइ मणुस्सेहिंतो उवव० मणुस्साणं जहेव सक्करप्पभाए उववजमाणाणं तहेव णववि गमा भाणियब्वा नवरं सणंकुमारहिति संवेहं च जाणेज्जा ९।।
माहिंदगदेवाणंभंते! कओहिंतोउवव० जहा सणंकुमारगदेवाणंवत्तव्वयातहा माहिंदगदे० भाणि नवरं माहिंदगदेवा णं भंते! कओहिंतो उवव० जहा सणंकुमारगदेवाणं वत्तव्वया तहा माहिंदगदे० भाणि० नवरंमाहिंदगदेवाणंठिती सातिरेगाजाणियब्वासाचेव, एवंबंभलोगदेवाणवि वत्तव्वया नवरंबंभलोगहिति संवेहं च जाणेजा एवंजाव सहस्सारो, नवरं ठिति संवेहंचजाणेजा, लंतगादीणजहनकालठितियस्सतिरिक्खजोणियस्स तिसुवि गमएसु छप्पिलेस्साओ कायब्वाओ, संघयणाइंबंभलोगलतएसुपंच आदिल्लगाणिमहासुक्कसहस्सारेसु चत्तारि, तिरिक्खजोणियाणवि मणुस्साणवि, सेसंतं चेव ९!
आणयदेवा गं भंते ! कओहिंतो उववजंति ? उववाओ जहा सहस्सारे देवाणं नवरं तिरिक्खजोणियाखोडेयव्वाजाव पज्जत्तसंखेजवासाउयसनिमणुस्सेणंभंते!जेभविएआणयदेवेसु उववज्जितए मणुस्साण य वत्तव्वया जहेव सहस्सासु उववज्जमाणाणं नवरं तिनि संघयणाणि सेसं तहेव जाव अणुबंधो भवादेसेणं जहन्नेणं तिनि भवग्गहणाई उक्कोसेणं सत्त भवागहणाई, कालादेसेणं अट्ठारस सागरोवमाइंदोहिं वासपुहुत्तेहिं अमहियाइंउक्कोसेणं सत्तावन्नं सागरोवमाई चउहि पुव्बकोडीहिं अब्भहियाइं एवतियं०, एवं सेसावि अट्ठ गमगा भाणियव्वा नवरं ठिति संवेहं च जाणेजा, सेसंतं चेव ९ । एवं जाव अचुयदेवा, नवरं ठिति संवेहं च जाणेज्जा ९।
चउसुविसंघयणा तिनि आणयादीसु। गेवेज्जगदेवाणं भंते! कओ उववनंति? एस घेव वत्तव्वया नवरं संघयणा दोवि, ठिति संवेहं चा जाणेजा। विजयवेजयंतजयंतअपराजितदेवाणं भंते ! कतोहिंतो उववजंति ?, एस चेव वत्तव्वया निरवसेसा जाव अणुबंधोत्ति, नवरं पढमं संघयणं, सेसं तहेव, भवादेसेणंजहन्नेणं तिन्नि भवग्गहणाई उक्कोसेणं छावढि सागरोवमाइं तिहिं पुचकोडीहिं अमहियाइएवतियं, एवं सेसाविअट्ठ गमगा भाणियव्वा ।
नवरंठिति संवेहंचजाणेजा, मणूसे लद्धी नवसुवि गमएसुजहा गेवेजेसुउववजमाणस्स नवरंपढमसंघयणं । सब्वट्ठगसिद्धगदेवाणंभंते! कओहिंतोउवव०?, उववाओजहेव विजयादीणं जाव से गंभंते ! केवतिकालद्वितिएसु उववजेजा?, गोयमा! जहन्नेणं तेत्तीसं सागरोवमहिति० उक्कोसेणवि तेत्तीससागरोवमट्टितीएसु उववन्नो, अवसेसा जहा विजयाइसु उववजंताणं नवरं भवादेसेणं तिन्नि भवग्गहणाईकालादे० जहन्नेणंतेत्तीसंसागरोवमाइंदोहिं वास हुत्तेहिं अन्भहियाई उक्कोसेणवि तेत्तीसं सोगरोवमाइंदोहिं पुव्वकोडीहिं अब्भहियाइं एवतियं ९ ।
सो चैव अप्पणा जहन्नकालद्वितीओ जाओ एस चैव वत्तव्वया नवरं ओगाहणाठितिओ रयणिपुहुत्तवासपुहुत्ताणि सेसं तहेव संवेहं च जाणेज्जा ९ । सो चैव अप्पणा उक्कोसकालद्वितीओ जाओ एस चेव वत्तव्वया नवरं ओगाहणा जह० पंच धणुसयाई उक्को० पंचधणु सयाई, ठिती जह० पुवकोडी उक्को० पुव्वकोडी, सेसं तहेव जाव भवादेसोत्ति।
कालादे जह० तेत्तीसंजह० तेतीसं सागरोवमाइंदोहिं पुवकोडीहिं अब्भहियाई उक्को० तेत्तीसंसाग० दोहिवि पुवकोडीहिं अब्भहियाइएवतियंकालं सेवेज्जा एवतियं कालंगतिरागति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org