________________
शतकं-८, वर्गः-, उद्देशकः-२ ॥१॥ “नवमस्स तइयवस्थउं जहन्न उक्कोस ऊणगा दस उ ।
सुत्तत्थभिग्गहा पुण दव्वाइ तवो रयणमाती॥" अयमर्थः यस्य जघन्यतोनवमपूर्वं तृतीयं वस्तु यावद्भतिउत्कर्षतस्तुदश पूर्वानि न्यूनानि सूत्रतोऽर्थःतो भवन्ति, द्रव्यादयश्चाभिग्रहा रत्नावल्यादिना च तपस्तस्य परिहारतपो दीयते, तद्दाने न निरुपसर्गार्थं कायोत्सर्गो विधीयते, शुभे च नक्षत्रादौ तप्रतिपत्ति, तथा गुरुस्तं ब्रूतेयथाऽहं तव वाचनाचार्य अयं च गीतार्थः साधुः सहायस्ते, शेषसाधवोऽपि वाच्याः, यथा । ॥१॥ “एस एवं पडिवज्जइ न किंचि आलवइ मा य आलवह ।
अत्तट्टचिंतगस्स उ वाघाओ भेन कायव्चो॥" तथा कथमहमालापादिरहितः संस्तपः करिष्यामीत्येवं विभ्यतस्तस्य भयापहारः कार्यः, कल्पस्थितश्च तस्यैतत्करोति॥१॥ "किइकम्मं च पडिच्छइ परिन्न पडिपुच्छयपि से देइ ।
सोवि य गुरुमुवचिट्टइ उदंतमविपुच्छओ कहइ।।" __ इह परिज्ञा-प्रत्याख्यानं प्रतिपृच्छा त्वालापकः, ततोऽसौ यदा ग्लानीभूतः सन्नुत्थानादि स्वयं कर्तुं न शक्नोति तदा भणति-उत्थानादि कर्तुमिच्छामि, ततोऽनुपरिहारकस्तूष्णीक एव तदभिप्रेतं समस्तमपि करोति, आह च-- ॥१॥ “उद्वेज निसीएज्जा भिक्खं हिंडेज भंडगं पेहे।
कुवियपियबंधवस व करेइ इयरोवि तुसिणीओ ॥" तपश्च तस्य ग्रीष्मशिशिरवर्षासु जघन्यादिभेदेन चतुर्थादिद्वादशान्तं पूर्वोक्तमेवेति ।
'सुहुमसंपरायचरित्तलद्धि'त्तिसंपरैति-पर्यटतिसंसारमेभिरितिसम्परायाः-कषायाः सूक्ष्मालोभांशावशेषरूपाः सम्पराया यत्रतत् सूक्ष्मसम्परायंशेषतथैव, एतदपि द्विधा-विशुद्धयामानकं सङ्क्लिश्यमानकंच, तत्र विशुद्धयमानकं क्षपकोपशमकश्रेनिद्वयमारोहतोभवति १ सङ्क्लिश्यमानकं तूपशमश्रेणीतःप्रच्यवमानस्येति २।
__ 'अहक्खायचरित्तलद्धी'तियथा-येनप्रकारेणआख्यातं-अभिहितमकषायतयेत्यर्थः तथैव यत्तद्यथाख्यातं, तदपि द्विविधम्-उपशमकक्षपकनिभेदात्, सेषं तथैवेति ।
एवं चरित्ताचरित्ते'त्यादौ, 'एगागार'त्ति मूलगुणोत्तरगुणादीनां तद्भेदानामविवक्षणात् द्वितीयकषायक्षयोपशमलभ्यपरिणाममात्रस्यैवच विवक्षणाचरित्राचरित्रलब्धेरेकाकारत्वमवसेयम् एवं दानलब्ध्यादीनामप्येकाकारत्वं, भेदानामविवक्षणात्।
__ 'बालवीरियलद्धी'त्यादि, बालस्य-असंयतस्य यद्वीर्य-असंयमयोगेषुप्रवृत्तिनिबन्धनभूतं तस्य या लब्भिश्चारित्रमोहोदयाद्वीर्यान्तरायक्षयोपशमाच्च सा तथा, एवमितरे अपि यथायोगं वाच्ये, नवरं पण्डितः-संयतो, बालपण्डितस्तु संयतासंयत इति ।
"तस्सअलद्धियाणं तितस्य ज्ञानस्य अलब्धिकाः-अलब्धिमन्तःज्ञानलब्धिरहिता इत्यर्थः
'आभिनिबोहियनाणे'त्यादि, आभिनिबोधिकज्ञानलब्धिकानांचत्वारिज्ञानानि भजनया, केवलिनो नास्त्याभिनिबोधिकज्ञानमिति, मतिज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्ते केवलिनस्ते चैकज्ञानिन एव, ये त्वज्ञानिनस्तेऽज्ञानद्वयवन्तोऽज्ञानत्रयवन्तो वा, एवं श्रुतेऽपि । 'ओहिना
LAAT AAHE HERE
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org