________________
२९९
शतक-२०, वर्गः-, उद्देशकः-६
-शतकं-२० उद्देशकः-६:वृ. पञ्चमे पुद्गलपरिणाम उक्तः, षष्ठे तु पृथिव्यादिजीवपरिणामोऽभिधीयत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
मू. (७८९) पुढविक्काइए णं भंते ! इमीसे रयणप्पभाए पुढवीए सक्करप्पभाए पुढवीए अंतरा समोहए समोहणित्ता जे भविए सोहम्मे कप्पे पुढविकाइयत्ताए उववजित्तए से गंभंते! किं पुट्विं उववजित्ता पच्छा आहारेज्जा पुब्बिं आहारित्ता पच्छा उववजेज्जा?, गोयमा! पुट्विं वा उववञ्जित्ता एवं जहा सत्तरसमसए छठुद्देसे जाव से तेणटेणं गोयमा! एवं वुच्चइ पुब्बि वा जाव उववजेजा नवरं तहिं संपाउणेचा इमेहिं आहारो भन्नति सेसंतं चेव ।
पुढविक्काइएणंभंते! इमीसे रयणप्पभाए सक्करप्पभाए पुढवीए अंतरा समोहएजे भविए ईसाणे कप्पे पुढविक्काइयत्ताए उववञ्जित्तए एवं चेव एवं जाव ईसीपब्भाराए उववाएयव्वो। पुढविकाइए णं भंते ! सक्करप्पभाए वालुयप्पभाए पुढवीए अंतरा समोहते स०२ जे भविए सोहम्मे जावईसिपडभाराएएवंएतेण कमेणं जावतमाए अहेसत्तमाए य पुढवीए अंतरासमोहए समाणे जे भविए उववएयव्यो।
पुढविकाइएणं भंते ! सोहम्मीसाणसणंकुमारमाहिंदाण य कप्पाणं अंतरा समोहए स० २जे भविएइमीसे रयणप्पभाए पुढवीए पुढविक्काइयत्ताएउववजित्तएसेणंभंते! पुब्बिं उववजित्ता पच्छा आहारेजा सेसंतंचेव जाव से तेणटेणं जाव निक्खेवओ।
पुढविक्काइएणं भंते! सोहम्मीसाणाणं सणंकुमारमाहिंदाण य कप्पाणं अंतरासमोहए २ जे भविए सक्करप्पभाए पुढवीए पुढविकाइयत्ताए उववजित्तए एवं चेव एवं जाव अहेसत्तमाए उववाएयचो, एवं सणंकुमारमाहिंदाणं बंभलोगस्स कप्पस्स अंतरा समोहए समोह०२ पुनरवि जाव अहे सत्तमाए उववाएयव्वो एवं बंभलोगस्स लंगस्स य कप्पस्स अंतरा समोहए पुनरवि जाव अहेसत्तमाए। • एवं लंतगस्स महासुक्कस्स कप्पस्स य अंतरा समोहए पुनरवि जाव अहेसत्तमाए, एवं महासुक्कसहस्सारस्से य कप्पस्स अंतरा पुनरवि जाव अहेसत्तमाए।एवं सहस्सारस्स आणयपाणयकप्पामअंतरापुनरविजाव अहेसत्तमाए, एवं आणयपाणयाणंआरणअच्चुयाणय कप्पाणं अंतरापुनरविजावअहेसत्तमाए, एवंआरणच्चुयाणंगेवेजविमाणाय यअंतराजाव अहेसत्तमाए,एवं गेवेचविमाणाणं अनुत्तरविमाणाण य अंतरा पुणरविजाव अहेसत्तमाए, एवं अनुत्तरविमाणाणं ईसीपब्भाराए य पुणरवि जाव अहेसत्तमाए उववाएयव्वो १॥
वृ. पुढवी त्यादि, एवंजहासत्तरसमसएछटुद्देसे'त्ति, अनेन च यत्सूचितं तदिदं-'पुट्विं वा उववजित्ता पच्छा आहारेज्जा पुब्बि वा आहारित्ता पच्छा उववजेजे'त्यादि।
अस्य चायमर्थः-योगेन्दुकसंनिभसमुद्घातगामी स पूर्वं समुत्पद्यते-तत्र गच्छतीत्यर्थः पश्चादाहारयति-शरीरप्रायोग्यान् पुद्गलान् गृह्णातीत्यर्थः अत उच्यते-'पुट्विं वा उववञ्जित्ता पच्छा आहारेज्जत्ति, यः पुनरीलिकासत्रिभसमुद्धातगामी सपूर्वमाहारयति-उत्पत्तिक्षेत्रे प्रदेशप्रक्षेपणेनाहारं गृह्णातीति तत्समनन्तरं च प्राक्तनशरीरस्थप्रदेशानुत्पत्तिक्षेत्रे संहरति अत उच्यते–'पुट्विं आहारित्ता पच्छा उववज्जेजत्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org