________________
शतकं-६, वर्ग:-, उद्देशकः-६
२९१ उववजित्तए, ततो पच्छा आहारेज वा परिणामेज वा सरीरं वा बंधेज्जा एवंजाव अहेसत्तमा पुढवी
जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहए २ जे भविए चउसट्ठीए असुरकुमारावाससयसहस्सेसु अन्नयरंसि असुरकुमारावासंसि असुरकुमारत्ताए उववजित्तए जहा नेरइया तहाभानियव्वा जाव थनियकुमारा।
जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहए २ जे भविए असंखेज्जेसु पुढविकाइयावाससयसहस्सेसुअन्नयरंसि पुढविकाइयावासंसि पुढविकाइयत्ताए उववजित्तए से णंभंते! मंदरस्स पव्वयस्स पुरच्छिमेणं केवतियं गच्छेज्जा केवतियं पाउणेजा?, गोयमा! लोयंतं गच्छेज्जा लोयंतं पाउनिजा, से णं भंते ! तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेजा ?, गोयमा! अत्थेगतिए तत्थए चेव आहारेज्ज वा परिणामेज वा सरीरं वा बंधेज अत्थेगतिए तओ पडिनियत्तति २ ता इह हव्वमागच्छइ २ त्ता दोनपि मारणंतियसमुग्धाएणं समोहणति २ ता मंदरस्स पव्वयस्स पुरच्छिमेणं अंगुलस्स असंखेजभागमेत्तं वा संखेजतिभागमेत्तं वा वालग्गंवा वालग्गपुहत्तं वा एवं लिक्खंजूयंजवंअंगुलं जावजोयणकोडिं वाजोयणकोडाकोडिं वा संखेजेसु वा असंखेजेसु वा जोयणसहस्सेसु लोगते वा एगपदेसियं सेढिं मोत्तूण असंखेज्जेसु पुढविकाइयावाससयसहस्सेसुअन्नयरंसि पुढविकाइयावासंसि पुढविकाइयत्ताए उववजेत्तातओ पच्छा आहारेज्ज वा परिणामेज वा सरीरं वा बंधेजा जहा पुरच्छिमेणं मंदरस्स पव्वयस्स आलावओ भणिओ एवं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं उड्डे अहे, जहा पुढविकाइया तहा एगिदियाणं सव्वेसिं, एकेकस्स छ आलाचया भाणियव्वा।
जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहए २ ता जे भविए असंखेनेसु बेदियावाससयसहस्सेसु अन्नयरंसि बेंदियावासंसि बेइंदियत्ताए उववज्जित्तए से णं भंते ! तत्थगए चेव जहा नेरइया, एवं जाव अनुत्तरोववाइया।
जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहए २ जे भविए एवं पंचसु अनुत्तरेसु महतिमहालएस महाविमाणेसु अन्नयरंसि अनुत्तरविमाणंसि अनुत्तरोववाइयदेवत्ताए उववजित्तए, सेणं भंते ! तत्थगए चेव जाव आहारेज वा परिणामेज वा सरीरं वा बंधेज । सेवं भंते ! सेवं भंते
वृ. 'तत्यगए चेव'त्ति नरकावासप्राप्त एव 'आहारेज वा' पुद्गलानादद्यात् 'परिणामेज्ज वत्तितेषामेवखलरसविभागं कुर्यात् ‘सरीरंवाबंधेज' त्तितैरेव शरीरं निष्पादयेत् । अत्थेगइए'त्ति यस्तस्मिन्नेव समुद्घाते म्रियते 'ततो पडिनियत्तति ततो-नरकावासात्समुद्घाताद्वा ‘इह समागच्छइत्ति स्वशरीरे 'केवइयं गच्छेज'त्ति कियदूरं गच्छेद् ? गमनमाश्रित्य -- __-'केवइयंपाउणेज्जत्ति कियददूरप्राप्नुयात्? अवस्थानमाश्रित्य, 'अंगुलस्स असंखेनइभागमेत्तं वे'त्यादि, इह द्वितीया सप्तम्यर्थे द्रष्टव्या, अङ्गुलं इह यावत्करणादिदं दृश्य-'विहत्थिं वा रयणि वा कुच्छि वा घणुंवा कोसंवा जोयणं वाजोयणसयं वा जोयणसहस्संवाजोयणसयसहस्सं वा' इति 'लोगंते वे त्यत्र गत्वेति शेषः।
ततश्चायमर्थः-उत्पादस्थानानुसारेणाङ्गुलासङ्घयेयभागमात्रादिके क्षेत्रे समुद्घाततो गत्वा, कथम्? इत्याह-'एगपएसियं सेढिं मोत्तूण'त्ति यद्यप्यसङ्खयेयप्रदेशावगाहस्वभावोजीवस्तथाऽपि नैकप्रदेशश्रेणीवय॑सङ्ख्यप्रदेशावगाहनेन गच्छति तथास्वभावत्वादित्यतस्तां मुक्त्वेत्युक्तमिति
शतकं-६ उद्देशकः-६ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org