________________
२९०
भगवतीअगसूत्रं ६/-/५/२९९ (जहाजीवाभिगमे देवुद्देसए) जावहंतागोयमा ! असतिं अदुवाअनंतखुत्तो। नो चेवणं देवित्ताए लोगतियविमाणेसुणं भंते ! केवतियं कालं ठिती पन्नत्ता?, गोयमा ! अट्ठ सागरोवमाई ठिती पन्नत्ता। लोगंतियविमाणेहितोणं भंते! केवतियंअबाहाए लोगंते पन्नत्ते?, गोयमा! असंखेजाई जोयणसहस्साइं अबाहाए लोगते पन्नते । सेवं भंते ! सेवं भंते!
वृ. 'एवंनेयव्वंतिपूर्वोक्तप्रश्नोत्तराभिलापेन लोकान्तकविमानवक्तव्यताजातं नेतव्यं, तदेव पूर्वोक्तेन सह दर्शयति-'विमाणाण'मित्यादि गाथार्द्व, तत्र विमानप्रतिष्ठानं दर्शितमेव, बाहल्यं तु विमानानां पृथिवीबाहल्यंतच्च पञ्चविंशतिर्योजनशतानि, उच्चत्वंतु सप्तयोजनशतानि, संस्थानं पुनरेषांनानाविधमनावलिकाप्रविष्टत्वात्, आवलिकाप्रविष्टानि हि वृत्तत्र्यम्रचतुरनंभेदात् त्रिसंस्थानान्येव भवन्तीति । - 'बंभलोए'इत्यादि, ब्रह्मलोके या विमानानां देवानां च जीवाभिगभोक्ता वक्तव्यता सा तेषु 'नेतव्या' अनुसतव्या, कियद्दरम् ? इत्यत आह-'जावे' त्यादि, साचेयं लेशतः-'लोयंतियविमाणा णं भंते ! कतिवन्ना पन्नत्ता? गोयमा ! तिवन्ना पं० लोहिया हालिहा सुकिल्ला, एवं पभाए निचालोया गंधेणं इट्टगंधा एवं इट्टफासा एवं सव्वरयणमया तेसु देवा समचउरंसा अल्लमहुगवन्ना पम्हलेस।
लोयंतियविमाणेसुणं भंते ! सव्वे पाणा४ पुढविकाइयत्ताए ५ देवत्ताए उववन्नपुब्बा?, 'हंते'त्यादि लिखितमेव, 'केवतियति छान्दसत्वात् कियत्या 'अबाधया' अन्तरेण लोकान्तः प्रज्ञप्त इति ।
शतकं-६ उद्देशकः-५ समाप्तः
- शतकं-६ उद्देशकः-६:व्याख्यातो विमानादिवक्तव्यताऽनुगतः पञ्चमोद्देशकः, अथ षष्ठस्तथाविध एव व्याख्यायते, तत्र
मू. (३००) कति णं भंते ! पुढवीओ पन्नत्ताओ?, गोयमा ! सत्त पुढवीओ पन्नत्ताओ, तंजहा-रयणप्पभा जाव तमतमा, रयणप्पभादीणं आवासा भानियव्वा जाव अहेसत्तमाए, एवं जे जत्तिया आवासाते भानियबा जाव कतिणं भंते! अनुत्तरविमाणा पन्नता?, गोयमा! पंच अनुत्तरविमाणा पन्नत्ता, तंजहा-विजए जाव सव्वट्ठसिद्धे।।
वृ. 'कइणमित्यादि सूत्रम्, इह पृथिव्यो नरकपृथिव्य ईषयाग्भाराया अनधिकरिष्यमाणत्वात्, इह च पूर्वोक्तमपि यत् पृथिव्याधुक्तं तत्तदपेक्षमारणान्तिकसमुद्घातवक्तव्यता:भिधानार्थःमिति न पुनरुक्तता।
मू. (३०१) जीवेणं भंते ! मारणंतियसमुग्धाएणं समोहए समोहनित्ता जे भविए इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नयरंसि निरयावासंसि नेरइयत्ताए उववजित्तए सेणं भंते! तत्थगते चेव आहारेज वा परिणामेज वा सरीरं वा बंधेजा?, गोयमा! अत्येगतिएतत्थगएचेवआहारेज वा परिणामेज वा सरीरंवा बंधेज वा, अत्यंगतिए तओ पडि. नियत्तति, ततो पडिनियत्तित्ताइहमागच्छति २ दोच्चपिमारणतियसमुग्घाएणं समोहणइ र इमीसे रयणप्पभए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नयरंसि निरयावाससंसि नेरइयत्ताए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org